138
BRP035.007.1 antarbhāvaviśuddhātmā kṛpānuṣṭhānalipsayā |
BRP035.007.2 tam uvācārghapādyābhyāṃ madhuparkeṇa caiva ha || 7 ||
BRP035.008.1 sampūjya sumanobhis taṃ brāhmaṇaṃ brāhmaṇapriyā || 8 ||

devy uvāca:

BRP035.009.1 bhagavan na svatantrāhaṃ pitā me tv agraṇīr gṛhe |
BRP035.009.2 sa prabhur mama dāne vai kanyāhaṃ dvijapuṅgava || 9 ||
BRP035.010.1 gatvā yācasva pitaraṃ mama śailendram avyayam |
BRP035.010.2 sa ced dadāti māṃ vipra tubhyaṃ tad ucitaṃ mama || 10 ||

brahmovāca:

BRP035.011.1 tataḥ sa bhagavān devas tathaiva vikṛtaḥ prabhuḥ |
BRP035.011.2 uvāca śailarājānaṃ sutāṃ me yaccha śailarāṭ || 11 ||
BRP035.012.1 sa taṃ vikṛtarūpeṇa jñātvā rudram athāvyayam |
BRP035.012.2 bhītaḥ śāpāc ca vimanā idaṃ vacanam abravīt || 12 ||

śailendra uvāca:

BRP035.013.1 bhagavan nāvamanye 'haṃ brāhmaṇān bhuvi devatāḥ |
BRP035.013.2 manīṣitaṃ tu yat pūrvaṃ tac chṛṇuṣva mahāmate || 13 ||
BRP035.014.1 svayaṃvaro me duhitur bhavitā viprapūjitaḥ |
BRP035.014.2 varayed yaṃ svayaṃ tatra sa bhartāsyā bhaviṣyati || 14 ||
BRP035.015.1 tac chrutvā śailavacanaṃ bhagavān vṛṣabhadhvajaḥ |
BRP035.015.2 devyāḥ samīpam āgatya idam āha mahāmanāḥ || 15 ||

śiva uvāca:

BRP035.016.1 devi pitrā tv anujñātaḥ svayaṃvara iti śrutiḥ |
BRP035.016.2 tatra tvaṃ varayitrī yaṃ sa te bhartā bhaved iti || 16 ||
BRP035.017.1 tad āpṛcchya gamiṣyāmi durlabhāṃ tvāṃ varānane |
BRP035.017.2 rūpavantaṃ samutsṛjya vṛṇoṣy asadṛśaṃ katham || 17 ||

brahmovāca:

BRP035.018.1 tenoktā sā tadā tatra bhāvayantī tadīritam |
BRP035.018.2 bhāvaṃ ca rudranihitaṃ prasādaṃ manasas tathā || 18 ||
BRP035.019.1 samprāpyovāca deveśaṃ mā te 'bhūd buddhir anyathā |
BRP035.019.2 ahaṃ tvāṃ varayiṣyāmi nādbhutaṃ tu kathañcana || 19 ||
BRP035.020.1 athavā te 'sti sandeho mayi vipra kathañcana |
BRP035.020.2 ihaiva tvāṃ mahābhāga varayāmi manogatam || 20 ||

brahmovāca:

BRP035.021.1 gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitā |
BRP035.021.2 skandhe śambhoḥ samādhāya devī prāha vṛto 'si me || 21 ||
BRP035.022.1 tataḥ sa bhagavān devas tayā devyā vṛtas tadā |
BRP035.022.2 uvāca tam aśokaṃ vai vācā sañjīvayann iva || 22 ||

śiva uvāca:

BRP035.023.1 yasmāt tava supuṇyena stabakena vṛto 'smy aham |
BRP035.023.2 tasmāt tvaṃ jarayā tyaktas tv amaraḥ sambhaviṣyasi || 23 ||