139
BRP035.024.1 kāmarūpī kāmapuṣpaḥ kāmado dayito mama |
BRP035.024.2 sarvābharaṇapuṣpāḍhyaḥ sarvapuṣpaphalopagaḥ || 24 ||
BRP035.025.1 sarvānnabhakṣakaś caiva amṛtasvāda eva ca |
BRP035.025.2 sarvagandhaś ca devānāṃ bhaviṣyasi dṛḍhapriyaḥ || 25 ||
BRP035.026.1 nirbhayaḥ sarvalokeṣu bhaviṣyasi sunirvṛtaḥ |
BRP035.026.2 āśramaṃ vedam atyarthaṃ citrakūṭeti viśrutam || 26 ||
BRP035.027.1 yo hi yāsyati puṇyārthī so 'śvamedham avāpsyati |
BRP035.027.2 yas tu tatra mṛtaś cāpi brahmalokaṃ sa gacchati || 27 ||
BRP035.028.1 yaś cātra niyamair yuktaḥ prāṇān samyak parityajet |
BRP035.028.2 sa devyās tapasā yukto mahāgaṇapatir bhavet || 28 ||

brahmovāca:

BRP035.029.1 evam uktvā tadā deva āpṛcchya himavatsutām |
BRP035.029.2 antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ || 29 ||
BRP035.030.1 sāpi devī gate tasmin bhagavaty amitātmani |
BRP035.030.2 tata evonmukhī bhūtvā śilāyāṃ sambabhūva ha || 30 ||
BRP035.031.1 unmukhī sā bhave tasmin maheśe jagatāṃ prabhau |
BRP035.031.2 niśeva candrarahitā na babhau vimanās tadā || 31 ||
BRP035.032.1 atha śuśrāva śabdaṃ ca bālasyārtasya śailajā |
BRP035.032.2 sarasy udakasampūrṇe samīpe cāśramasya ca || 32 ||
BRP035.033.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ |
BRP035.033.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavat tadā || 33 ||
BRP035.034.1 yogamāyāṃ samāsthāya prapañcodbhavakāraṇam |
BRP035.034.2 tad rūpaṃ saraso madhye kṛtvaivaṃ samabhāṣata || 34 ||

bāla uvāca:

BRP035.035.1 trātu māṃ kaścid ity āha grāheṇa hṛtacetasam |
BRP035.035.2 dhik kaṣṭaṃ bāla evāham aprāptārthamanorathaḥ || 35 ||
BRP035.036.1 prayāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ |
BRP035.036.2 śocāmi na svakaṃ dehaṃ grāhagrastaḥ suduḥkhitaḥ || 36 ||
BRP035.037.1 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm |
BRP035.037.2 grāhagṛhītaṃ māṃ śrutvā prāptaṃ nidhanam utsukau || 37 ||
BRP035.038.1 priyaputrāv ekaputrau prāṇān nūnaṃ tyajiṣyataḥ |
BRP035.038.2 aho bata sukaṣṭaṃ vai yo 'haṃ bālo 'kṛtāśramaḥ |
BRP035.038.3 antargrāheṇa grastas tu yāsyāmi nidhanaṃ kila || 38 ||

brahmovāca:

BRP035.039.1 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā |
BRP035.039.2 utthāya prasthitā tatra yatra tiṣṭhaty asau dvijaḥ || 39 ||