173
BRP041.068.1 sauvarṇena vimānena kiṅkiṇījālamālinā |
BRP041.068.2 upagīyamāno gandharvair apsarobhir alaṅkṛtaḥ || 68 ||
BRP041.069.1 uddyotayan diśaḥ sarvāḥ śivalokaṃ sa gacchati |
BRP041.069.2 bhuktvā tatra sukhaṃ viprā manasaḥ prītidāyakam || 69 ||
BRP041.070.1 tallokavāsibhiḥ sārdhaṃ yāvad ābhūtasamplavam |
BRP041.070.2 tatas tasmād ihāyātaḥ pṛthivyāṃ puṇyasaṅkṣaye || 70 ||
BRP041.071.1 jāyate yogināṃ gehe caturvedī dvijottamāḥ |
BRP041.071.2 yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt || 71 ||
BRP041.072.1 śayanotthāpane caiva saṅkrāntyām ayane tathā |
BRP041.072.2 aśokākhyāṃ tathāṣṭamyāṃ pavitrāropaṇe tathā || 72 ||
BRP041.073.1 ye ca paśyanti taṃ devaṃ kṛttivāsasam uttamam |
BRP041.073.2 vimānenārkavarṇena śivalokaṃ vrajanti te || 73 ||
BRP041.074.1 sarvakāle 'pi taṃ devaṃ ye paśyanti sumedhasaḥ |
BRP041.074.2 te 'pi pāpavinirmuktāḥ śivalokaṃ vrajanti vai || 74 ||
BRP041.075.1 devasya paścime pūrve dakṣiṇe cottare tathā |
BRP041.075.2 yojanadvitayaṃ sārdhaṃ kṣetraṃ tad bhuktimuktidam || 75 ||
BRP041.076.1 tasmin kṣetravare liṅgaṃ bhāskareśvarasañjñitam |
BRP041.076.2 paśyanti ye tu taṃ devaṃ snātvā kuṇḍe maheśvaram || 76 ||
BRP041.077.1 ādityenārcitaṃ pūrvaṃ devadevaṃ trilocanam |
BRP041.077.2 sarvapāpavinirmuktā vimānavaram āsthitāḥ || 77 ||
BRP041.078.1 upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te |
BRP041.078.2 tiṣṭhanti tatra muditāḥ kalpam ekaṃ dvijottamāḥ || 78 ||
BRP041.079.1 bhuktvā tu vipulān bhogāñ śivaloke manoramān |
BRP041.079.2 puṇyakṣayād ihāyātā jāyante pravare kule || 79 ||
BRP041.080.1 athavā yogināṃ gehe vedavedāṅgapāragāḥ |
BRP041.080.2 utpadyante dvijavarāḥ sarvabhūtahite ratāḥ || 80 ||
BRP041.081.1 mokṣaśāstrārthakuśalāḥ sarvatra samabuddhayaḥ |
BRP041.081.2 yogaṃ śambhor varaṃ prāpya tato mokṣaṃ vrajanti te || 81 ||
BRP041.082.1 tasmin kṣetravare puṇye liṅgaṃ yad dṛśyate dvijāḥ |
BRP041.082.2 pūjyāpūjyaṃ ca sarvatra vane rathyāntare 'pi vā || 82 ||
BRP041.083.1 catuṣpathe śmaśāne vā yatra kutra ca tiṣṭhati |
BRP041.083.2 dṛṣṭvā tal liṅgam avyagraḥ śraddhayā susamāhitaḥ || 83 ||
BRP041.084.1 snāpayitvā tu taṃ bhaktyā gandhaiḥ puṣpair manoharaiḥ |
BRP041.084.2 dhūpair dīpaiḥ sanaivedyair namaskārais tathā stavaiḥ || 84 ||
BRP041.085.1 daṇḍavatpraṇipātaiś ca nṛtyagītādibhis tathā |
BRP041.085.2 sampūjyaivaṃ vidhānena śivalokaṃ vrajen naraḥ || 85 ||
BRP041.086.1 nārī vā dvijaśārdūlāḥ sampūjya śraddhayānvitā |
BRP041.086.2 pūrvoktaṃ phalam āpnoti nātra kāryā vicāraṇā || 86 ||