171
BRP041.029.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ |
BRP041.029.2 svadharmaniratās tatra nivasanti sudhārmikāḥ || 29 ||
BRP041.030.1 anyāś ca tatra tiṣṭhanti vāramukhyāḥ sulocanāḥ |
BRP041.030.2 ghṛtācīmenakātulyās tathā samatilottamāḥ || 30 ||
BRP041.031.1 urvaśīsadṛśāś caiva vipracittinibhās tathā |
BRP041.031.2 viśvācīsahajanyābhāḥ pramlocāsadṛśās tathā || 31 ||
BRP041.032.1 sarvās tāḥ priyavādinyaḥ sarvā vihasitānanāḥ |
BRP041.032.2 kalākauśalasaṃyuktāḥ sarvās tā guṇasaṃyutāḥ || 32 ||
BRP041.033.1 evaṃ paṇyastriyas tatra nṛtyagītaviśāradāḥ |
BRP041.033.2 nivasanti muniśreṣṭhāḥ sarvastrīguṇagarvitāḥ || 33 ||
BRP041.034.1 prekṣaṇālāpakuśalāḥ sundaryaḥ priyadarśanāḥ |
BRP041.034.2 na rūpahīnā durvṛttā na paradrohakārikāḥ || 34 ||
BRP041.035.1 yāsāṃ kaṭākṣapātena mohaṃ gacchanti mānavāḥ |
BRP041.035.2 na tatra nirdhanāḥ santi na mūrkhā na paradviṣaḥ || 35 ||
BRP041.036.1 na rogiṇo na malinā na kadaryā na māyinaḥ |
BRP041.036.2 na rūpahīnā durvṛttā na paradrohakāriṇaḥ || 36 ||
BRP041.037.1 tiṣṭhanti mānavās tatra kṣetre jagati viśrute |
BRP041.037.2 sarvatra sukhasañcāraṃ sarvasattvasukhāvaham || 37 ||
BRP041.038.1 nānājanasamākīrṇaṃ sarvasasyasamanvitam |
BRP041.038.2 karṇikāraiś ca panasaiś campakair nāgakesaraiḥ || 38 ||
BRP041.039.1 pāṭalāśokabakulaiḥ kapitthair bahulair dhavaiḥ |
BRP041.039.2 cūtanimbakadambaiś ca tathānyaiḥ puṣpajātibhiḥ || 39 ||
BRP041.040.1 nīpakair dhavakhadirair latābhiś ca virājitam |
BRP041.040.2 śālais tālais tamālaiś ca nārikelaiḥ śubhāñjanaiḥ || 40 ||
BRP041.041.1 arjunaiḥ samaparṇaiś ca kovidāraiḥ sapippalaiḥ |
BRP041.041.2 lakucaiḥ saralair lodhrair hintālair devadārubhiḥ || 41 ||
BRP041.042.1 palāśair mucukundaiś ca pārijātaiḥ sakubjakaiḥ |
BRP041.042.2 kadalīvanakhaṇḍaiś ca jambūpūgaphalais tathā || 42 ||
BRP041.043.1 ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ |
BRP041.043.2 mandārakundapuṣpaiś ca tathānyaiḥ puṣpajātibhiḥ || 43 ||
BRP041.044.1 nānāpakṣirutaiḥ sevyair udyānair nandanopamaiḥ |
BRP041.044.2 phalabhārānatair vṛkṣaiḥ sarvartukusumotkaraiḥ || 44 ||
BRP041.045.1 cakoraiḥ śatapattraiś ca bhṛṅgarājaiś ca kokilaiḥ |
BRP041.045.2 kalaviṅkair mayūraiś ca priyaputraiḥ śukais tathā || 45 ||
BRP041.046.1 jīvañjīvakahārītaiś cātakair vanaveṣṭitaiḥ |
BRP041.046.2 nānāpakṣigaṇaiś cānyaiḥ kūjadbhir madhurasvaraiḥ || 46 ||
BRP041.047.1 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ |
BRP041.047.2 nānājalāśayaiś cānyaiḥ padminīkhaṇḍamaṇḍitaiḥ || 47 ||
BRP041.048.1 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ |
BRP041.048.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 48 ||