174
BRP041.087.1 kaḥ śaknoti guṇān vaktuṃ samagrān munisattamāḥ |
BRP041.087.2 tasya kṣetravarasyātha ṛte devān maheśvarāt || 87 ||
BRP041.088.1 tasmin kṣetrottame gatvā śraddhayāśraddhayāpi vā |
BRP041.088.2 mādhavādiṣu māseṣu naro vā yadi vāṅganā || 88 ||
BRP041.089.1 yasmin yasmiṃs tithau viprāḥ snātvā bindusarombhasi |
BRP041.089.2 paśyed devaṃ virūpākṣaṃ devīṃ ca varadāṃ śivām || 89 ||
BRP041.090.1 gaṇaṃ caṇḍaṃ kārttikeyaṃ gaṇeśaṃ vṛṣabhaṃ tathā |
BRP041.090.2 kalpadrumaṃ ca sāvitrīṃ śivalokaṃ sa gacchati || 90 ||
BRP041.091.1 snātvā ca kāpile tīrthe vidhivat pāpanāśane |
BRP041.091.2 prāpnoty abhimatān kāmāñ śivalokaṃ sa gacchati || 91 ||
BRP041.092.1 yaḥ stambhyaṃ tatra vidhivat karoti niyatendriyaḥ |
BRP041.092.2 kulaikaviṃśam uddhṛtya śivalokaṃ sa gacchati || 92 ||
BRP041.093.1 ekāmrake śivakṣetre vārāṇasīsame śubhe |
BRP041.093.2 snānaṃ karoti yas tatra mokṣaṃ sa labhate dhruvam || 93 ||

Chapter 42: Description of Viraja; description of Utkala

SS 94-95

brahmovāca:

BRP042.001.1 viraje virajā mātā brahmāṇī sampratiṣṭhitā |
BRP042.001.2 yasyāḥ sandarśanān martyaḥ punāty āsaptamaṃ kulam || 1 ||
BRP042.002.1 sakṛd dṛṣṭvā tu tāṃ devīṃ bhaktyāpūjya praṇamya ca |
BRP042.002.2 naraḥ svavaṃśam uddhṛtya mama lokaṃ sa gacchati || 2 ||
BRP042.003.1 anyāś ca tatra tiṣṭhanti viraje lokamātaraḥ |
BRP042.003.2 sarvapāpaharā devyo varadā bhaktivatsalāḥ || 3 ||
BRP042.004.1 āste vaitaraṇī tatra sarvapāpaharā nadī |
BRP042.004.2 yasyāṃ snātvā naraśreṣṭhaḥ sarvapāpaiḥ pramucyate || 4 ||
BRP042.005.1 āste svayambhūs tatraiva kroḍarūpī hariḥ svayam |
BRP042.005.2 dṛṣṭvā praṇamya taṃ bhaktyā paraṃ viṣṇuṃ vrajanti te || 5 ||
BRP042.006.1 kāpile gograhe some tīrthe cālābusañjñite |
BRP042.006.2 mṛtyuñjaye kroḍatīrthe vāsuke siddhakeśvare || 6 ||
BRP042.007.1 tīrtheṣv eteṣu matimān viraje saṃyatendriyaḥ |
BRP042.007.2 gatvāṣṭatīrthaṃ vidhivat snātvā devān praṇamya ca || 7 ||
BRP042.008.1 sarvapāpavinirmukto vimānavaram āsthitaḥ |
BRP042.008.2 upagīyamāno gandharvair mama loke mahīyate || 8 ||
BRP042.009.1 viraje yo mama kṣetre piṇḍadānaṃ karoti vai |
BRP042.009.2 sa karoty akṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ || 9 ||
BRP042.010.1 mama kṣetre muniśreṣṭhā viraje ye kalevaram |
BRP042.010.2 parityajanti puruṣās te mokṣaṃ prāpnuvanti vai || 10 ||