186

Chapter 45: Story of Indradyumna (cont.): The disappearance of Nīlamādhava

SS 98-101

munaya ūcuḥ:

BRP045.001.1 tasmin kṣetravare puṇye vaiṣṇave puruṣottame |
BRP045.001.2 kiṃ tatra pratimā pūrvaṃ na sthitā vaiṣṇavī prabho || 1 ||
BRP045.002.1 yenāsau nṛpatis tatra gatvā sabalavāhanaḥ |
BRP045.002.2 sthāpayām āsa kṛṣṇaṃ ca rāmaṃ bhadrāṃ śubhapradām || 2 ||
BRP045.003.1 saṃśayo no mahān atra vismayaś ca jagatpate |
BRP045.003.2 śrotum icchāmahe sarvaṃ brūhi tatkāraṇaṃ ca naḥ || 3 ||

brahmovāca:

BRP045.004.1 śṛṇudhvaṃ pūrvasaṃvṛttāṃ kathāṃ pāpapraṇāśinīm |
BRP045.004.2 pravakṣyāmi samāsena śriyā pṛṣṭaḥ purā hariḥ || 4 ||
BRP045.005.1 sumeroḥ kāñcane śṛṅge sarvāścaryasamanvite |
BRP045.005.2 siddhavidyādharair yakṣaiḥ kinnarair upaśobhite || 5 ||
BRP045.006.1 devadānavagandharvair nāgair apsarasāṃ gaṇaiḥ |
BRP045.006.2 munibhir guhyakaiḥ siddhaiḥ sauparṇaiḥ samarudgaṇaiḥ || 6 ||
BRP045.007.1 anyair devālayaiḥ sādhyaiḥ kaśyapādyaiḥ prajeśvaraiḥ |
BRP045.007.2 vālakhilyādibhiś caiva śobhite sumanohare || 7 ||
BRP045.008.1 karṇikāravanair divyaiḥ sarvartukusumotkaraiḥ |
BRP045.008.2 jātarūpapratīkāśair bhūṣite sūryasannibhaiḥ || 8 ||
BRP045.009.1 anyaiś ca bahubhir vṛkṣaiḥ śālatālādibhir vanaiḥ |
BRP045.009.2 punnāgāśokasaralanyagrodhāmrātakārjunaiḥ || 9 ||
BRP045.010.1 pārijātāmrakhadiranīpabilvakadambakaiḥ |
BRP045.010.2 dhavakhādirapālāśaśīrṣāmalakatindukaiḥ || 10 ||
BRP045.011.1 nāriṅgakolabakulalodhradāḍimadārukaiḥ |
BRP045.011.2 sarjaiś ca karṇais tagaraiḥ śiśibhūrjavanimbakaiḥ || 11 ||
BRP045.012.1 anyaiś ca kāñcanaiś caiva phalabhāraiś ca nāmitaiḥ |
BRP045.012.2 nānākusumagandhāḍhyair bhūṣite puṣpapādapaiḥ || 12 ||
BRP045.013.1 mālatīyūthikāmallīkundabāṇakuruṇṭakaiḥ |
BRP045.013.2 pāṭalāgastyakuṭajamandārakusumādibhiḥ || 13 ||
BRP045.014.1 anyaiś ca vividhaiḥ puṣpair manasaḥ prītidāyakaiḥ |
BRP045.014.2 nānāvihagasaṅghaiś ca kūjadbhir madhurasvaraiḥ || 14 ||
BRP045.015.1 puṃskokilarutair divyair mattabarhiṇanāditaiḥ |
BRP045.015.2 evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhais tathā || 15 ||
BRP045.016.1 khagair nānāvidhaiś caiva śobhite surasevite |
BRP045.016.2 tatra sthitaṃ jagannāthaṃ jagatsraṣṭāram avyayam || 16 ||
BRP045.017.1 sarvalokavidhātāraṃ vāsudevākhyam avyayam |
BRP045.017.2 praṇamya śirasā devī lokānāṃ hitakāmyayā |
BRP045.017.3 papracchemaṃ mahāpraśnaṃ padmajā tam anuttamam || 17 ||

śrīr uvāca:

BRP045.018.1 brūhi tvaṃ sarvalokeśa saṃśayaṃ me hṛdi sthitam |
BRP045.018.2 martyaloke mahāścarye karmabhūmau sudurlabhe || 18 ||
187
BRP045.019.1 lobhamohagrahagraste kāmakrodhamahārṇave |
BRP045.019.2 yena mucyeta deveśa asmāt saṃsārasāgarāt || 19 ||
BRP045.020.1 ācakṣva sarvadeveśa praṇatāṃ yadi manyase |
BRP045.020.2 tvadṛte nāsti loke 'smin vaktā saṃśayanirṇaye || 20 ||

brahmovāca:

BRP045.021.1 śrutvaivaṃ vacanaṃ tasyā devadevo janārdanaḥ |
BRP045.021.2 provāca parayā prītyā paraṃ sārāmṛtopamam || 21 ||

śrībhagavān uvāca:

BRP045.022.1 sukhopāsyaḥ susādhyaś ca 'bhirāmaś ca susatphalaḥ |
BRP045.022.2 āste tīrthavare devi vikhyātaḥ puruṣottamaḥ || 22 ||
BRP045.023.1 na tena sadṛśaḥ kaścit triṣu lokeṣu vidyate |
BRP045.023.2 kīrtanād yasya deveśi mucyate sarvapātakaiḥ || 23 ||
BRP045.024.1 na vijñāto 'maraiḥ sarvair na daityair na ca dānavaiḥ |
BRP045.024.2 marīcyādyair munivarair gopitaṃ me varānane || 24 ||
BRP045.025.1 tat te 'haṃ sampravakṣyāmi tīrtharājaṃ ca sāmpratam |
BRP045.025.2 bhāvenaikena suśroṇi śṛṇuṣva varavarṇini || 25 ||
BRP045.026.1 āsīt kalpe samutpanne naṣṭe sthāvarajaṅgame |
BRP045.026.2 pralīnā devagandharvadaityavidyādharoragāḥ || 26 ||
BRP045.027.1 tamobhūtam idaṃ sarvaṃ na prājñāyata kiñcana |
BRP045.027.2 tasmiñ jāgarti bhūtātmā paramātmā jagadguruḥ || 27 ||
BRP045.028.1 śrīmāṃs trimūrtikṛd devo jagatkartā maheśvaraḥ |
BRP045.028.2 vāsudeveti vikhyāto yogātmā harir īśvaraḥ || 28 ||
BRP045.029.1 so 'sṛjad yoganidrānte nābhyambhoruhamadhyagam |
BRP045.029.2 padmakeśarasaṅkāśaṃ brahmāṇaṃ bhūtam avyayam || 29 ||
BRP045.030.1 tādṛgbhūtas tato brahmā sarvalokamaheśvaraḥ |
BRP045.030.2 pañcabhūtasamāyuktaṃ sṛjate ca śanaiḥ śanaiḥ || 30 ||
BRP045.031.1 mātrāyonīni bhūtāni sthūlasūkṣmāṇi yāni ca |
BRP045.031.2 caturvidhāni sarvāṇi sthāvarāṇi carāṇi ca || 31 ||
BRP045.032.1 tataḥ prajāpatir brahmā cakre sarvaṃ carācaram |
BRP045.032.2 sañcintya manasātmānaṃ sasarja vividhāḥ prajāḥ || 32 ||
BRP045.033.1 marīcyādīn munīn sarvān devāsurapitṝn api |
BRP045.033.2 yakṣavidyādharāṃś cānyān gaṅgādyāḥ saritas tathā || 33 ||
BRP045.034.1 naravānarasiṃhāṃś ca vividhāṃś ca vihaṅgamān |
BRP045.034.2 jarāyūn aṇḍajān devi svedajodbhedajāṃs tathā || 34 ||
BRP045.035.1 brahma kṣatraṃ tathā vaiśyaṃ śūdraṃ caiva catuṣṭayam |
BRP045.035.2 antyajātāṃś ca mlecchāṃś ca sasarja vividhān pṛthak || 35 ||
BRP045.036.1 yat kiñcij jīvasañjñaṃ tu tṛṇagulmapipīlikam |
BRP045.036.2 brahmā bhūtvā jagat sarvaṃ nirmame sa carācaram || 36 ||
188
BRP045.037.1 dakṣiṇāṅge tathātmānaṃ sañcintya puruṣaṃ svayam |
BRP045.037.2 vāme caiva tu nārīṃ sa dvidhā bhūtam akalpayat || 37 ||
BRP045.038.1 tataḥ prabhṛti loke 'smin prajā maithunasambhavāḥ |
BRP045.038.2 adhamottamamadhyāś ca mama kṣetrāṇi yāni ca || 38 ||
BRP045.039.1 evaṃ sañcintya devo 'sau purā salilayonijaḥ |
BRP045.039.2 jagāma dhyānam āsthāya vāsudevātmikāṃ tanum || 39 ||
BRP045.040.1 dhyānamātreṇa devena svayam eva janārdanaḥ |
BRP045.040.2 tasmin kṣaṇe samutpannaḥ sahasrākṣaḥ sahasrapāt || 40 ||
BRP045.041.1 sahasraśīrṣā puruṣaḥ puṇḍarīkanibhekṣaṇaḥ |
BRP045.041.2 saliladhvāntameghābhaḥ śrīmāñ śrīvatsalakṣaṇaḥ || 41 ||
BRP045.042.1 apaśyat sahasā taṃ tu brahmā lokapitāmahaḥ |
BRP045.042.2 āsanair arghyapādyaiś ca akṣatair abhinandya ca || 42 ||
BRP045.043.1 tuṣṭāva paramaiḥ stotrair viriñciḥ susamāhitaḥ |
BRP045.043.2 tato 'ham uktavān devaṃ brahmāṇaṃ kamalodbhavam |
BRP045.043.3 kāraṇaṃ vada māṃ tāta mama dhyānasya sāmpratam || 43 ||

brahmovāca:

BRP045.044.1 jagaddhitāya deveśa martyalokaiś ca durlabham |
BRP045.044.2 svargadvārasya mārgāṇi yajñadānavratāni ca || 44 ||
BRP045.045.1 yogaḥ satyaṃ tapaḥ śraddhā tīrthāni vividhāni ca |
BRP045.045.2 vihāya sarvam eteṣāṃ sukhaṃ tatsādhanaṃ vada || 45 ||
BRP045.046.1 sthānaṃ jagatpate mahyām utkṛṣṭaṃ ca yad ucyate |
BRP045.046.2 sarveṣām uttamaṃ sthānaṃ brūhi me puruṣottama || 46 ||
BRP045.047.1 vidhātur vacanaṃ śrutvā tato 'haṃ proktavān priye |
BRP045.047.2 śṛṇu brahman pravakṣyāmi nirmalaṃ bhuvi durlabham || 47 ||
BRP045.048.1 uttamaṃ sarvakṣetrāṇāṃ dhanyaṃ saṃsāratāraṇam |
BRP045.048.2 gobrāhmaṇahitaṃ puṇyaṃ cāturvarṇyasukhodayam || 48 ||
BRP045.049.1 bhuktimuktipradaṃ nṝṇāṃ kṣetraṃ paramadurlabham |
BRP045.049.2 mahāpuṇyaṃ tu sarveṣāṃ siddhidaṃ vai pitāmahe || 49 ||
BRP045.050.1 tasmād āsīt samutpannaṃ tīrtharājaṃ sanātanam |
BRP045.050.2 vikhyātaṃ paramaṃ kṣetraṃ caturyuganiṣevitam || 50 ||
BRP045.051.1 sarveṣām eva devānām ṛṣīṇāṃ brahmacāriṇām |
BRP045.051.2 daityadānavasiddhānāṃ gandharvoragarakṣasām || 51 ||
BRP045.052.1 nāgavidyādharāṇāṃ ca sthāvarasya carasya ca |
BRP045.052.2 uttamaḥ puruṣo yasmāt tasmāt sa puruṣottamaḥ || 52 ||
BRP045.053.1 dakṣiṇasyodadhes tīre nyagrodho yatra tiṣṭhati |
BRP045.053.2 daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham || 53 ||
BRP045.054.1 yas tu kalpe samutpanne mahadulkānibarhaṇe |
BRP045.054.2 vināśaṃ naivam abhyeti svayaṃ tatraivam āsthitaḥ || 54 ||
BRP045.055.1 dṛṣṭamātre vaṭe tasmiṃś chāyām ākramya cāsakṛt |
BRP045.055.2 brahmahatyāt pramucyeta pāpeṣv anyeṣu kā kathā || 55 ||
189
BRP045.056.1 pradakṣiṇā kṛtā yais tu namaskāraś ca jantubhiḥ |
BRP045.056.2 sarve vidhūtapāpmānas te gatāḥ keśavālayam || 56 ||
BRP045.057.1 nyagrodhasyottare kiñcid dakṣiṇe keśavasya tu |
BRP045.057.2 prāsādas tatra tiṣṭhet tu padaṃ dharmamayaṃ hi tat || 57 ||
BRP045.058.1 pratimāṃ tatra vai dṛṣṭvā svayaṃ devena nirmitām |
BRP045.058.2 anāyāsena vai yānti bhuvanaṃ me tato narāḥ || 58 ||
BRP045.059.1 gacchamānāṃs tu tān prekṣya ekadā dharmarāṭ priye |
BRP045.059.2 madantikam anuprāpya praṇamya śirasābravīt || 59 ||

yama uvāca:

BRP045.060.1 namas te bhagavan deva lokanātha jagatpate |
BRP045.060.2 kṣīrodavāsinaṃ devaṃ śeṣabhogānuśāyinam || 60 ||
BRP045.061.1 varaṃ vareṇyaṃ varadaṃ kartāram akṛtaṃ prabhum |
BRP045.061.2 viśveśvaram ajaṃ viṣṇuṃ sarvajñam aparājitam || 61 ||
BRP045.062.1 nīlotpaladalaśyāmaṃ puṇḍarīkanibhekṣaṇam |
BRP045.062.2 sarvajñaṃ nirguṇaṃ śāntaṃ jagaddhātāram avyayam || 62 ||
BRP045.063.1 sarvalokavidhātāraṃ sarvalokasukhāvaham |
BRP045.063.2 purāṇaṃ puruṣaṃ vedyaṃ vyaktāvyaktaṃ sanātanam || 63 ||
BRP045.064.1 parāvarāṇāṃ sraṣṭāraṃ lokanāthaṃ jagadgurum |
BRP045.064.2 śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam || 64 ||
BRP045.065.1 pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam |
BRP045.065.2 hārakeyūrasaṃyuktaṃ mukuṭāṅgadadhāriṇam || 65 ||
BRP045.066.1 sarvalakṣaṇasampūrṇaṃ sarvendriyavivarjitam |
BRP045.066.2 kūṭastham acalaṃ sūkṣmaṃ jyotīrūpaṃ sanātanam || 66 ||
BRP045.067.1 bhāvābhāvavinirmuktaṃ vyāpinaṃ prakṛteḥ param |
BRP045.067.2 namasyāmi jagannātham īśvaraṃ sukhadaṃ prabhum || 67 ||
BRP045.068.1 ity evaṃ dharmarājas tu purā nyagrodhasannidhau |
BRP045.068.2 stutvā nānāvidhaiḥ stotraiḥ praṇāmam akarot tadā || 68 ||
BRP045.069.1 taṃ dṛṣṭvā tu mahābhāge praṇataṃ prāñjalisthitam |
BRP045.069.2 stotrasya kāraṇaṃ devi pṛṣṭavān aham antakam || 69 ||
BRP045.070.1 vaivasvata mahābāho sarvadevottamo hy asi |
BRP045.070.2 kimarthaṃ stutavān māṃ tvaṃ saṅkṣepāt tad bravīhi me || 70 ||

dharmarāja uvāca:

BRP045.071.1 asminn āyatane puṇye vikhyāte puruṣottame |
BRP045.071.2 indranīlamayī śreṣṭhā pratimā sārvakāmikī || 71 ||
BRP045.072.1 tāṃ dṛṣṭvā puṇḍarīkākṣa bhāvenaikena śraddhayā |
BRP045.072.2 śvetākhyaṃ bhavanaṃ yānti niṣkāmāś caiva mānavāḥ || 72 ||
BRP045.073.1 ataḥ kartuṃ na śaknomi vyāpāram arisūdana |
BRP045.073.2 prasīda sumahādeva saṃhara pratimāṃ vibho || 73 ||
BRP045.074.1 śrutvā vaivasvatasyaitad vākyam etad uvāca ha |
BRP045.074.2 yama tāṃ gopayiṣyāmi sikatābhiḥ samantataḥ || 74 ||
190
BRP045.075.1 tataḥ sā pratimā devi vallibhir gopitā mayā |
BRP045.075.2 yathā tatra na paśyanti manujāḥ svargakāṅkṣiṇaḥ || 75 ||
BRP045.076.1 pracchādya vallikair devi jātarūpaparicchadaiḥ |
BRP045.076.2 yamaṃ prasthāpayām āsa svāṃ purīṃ dakṣiṇāṃ diśam || 76 ||

brahmovāca:

BRP045.077.1 luptāyāṃ pratimāyāṃ tu indranīlasya bho dvijāḥ |
BRP045.077.2 tasmin kṣetravare puṇye vikhyāte puruṣottame || 77 ||
BRP045.078.1 yo bhūtas tatra vṛttānto devadevo janārdanaḥ |
BRP045.078.2 taṃ sarvaṃ kathayām āsa sa tasyai bhagavān purā || 78 ||
BRP045.079.1 indradyumnasya gamanaṃ kṣetrasandarśanaṃ tathā |
BRP045.079.2 kṣetrasya varṇanaṃ caiva prāsādakaraṇaṃ tathā || 79 ||
BRP045.080.1 hayamedhasya yajanaṃ svapnadarśanam eva ca |
BRP045.080.2 lavaṇasyodadhes tīre kāṣṭhasya darśanaṃ tathā || 80 ||
BRP045.081.1 darśanaṃ vāsudevasya śilpirājasya ca dvijāḥ |
BRP045.081.2 nirmāṇaṃ pratimāyās tu yathāvarṇaṃ viśeṣataḥ || 81 ||
BRP045.082.1 sthāpanaṃ caiva sarveṣāṃ prāsāde bhuvanottame |
BRP045.082.2 yātrākāle ca viprendrāḥ kalpasaṅkīrtanaṃ tathā || 82 ||
BRP045.083.1 mārkaṇḍeyasya caritaṃ sthāpanaṃ śaṅkarasya ca |
BRP045.083.2 pañcatīrthasya māhātmyaṃ darśanaṃ śūlapāṇinaḥ || 83 ||
BRP045.084.1 vaṭasya darśanaṃ caiva vyuṣṭiṃ tasya ca bho dvijāḥ |
BRP045.084.2 darśanaṃ baladevasya kṛṣṇasya ca viśeṣataḥ || 84 ||
BRP045.085.1 subhadrāyāś ca tatraiva māhātmyaṃ caiva sarvaśaḥ |
BRP045.085.2 darśanaṃ narasiṃhasya vyuṣṭisaṅkīrtanaṃ tathā || 85 ||
BRP045.086.1 anantavāsudevasya darśanaṃ guṇakīrtanam |
BRP045.086.2 śvetamādhavamāhātmyaṃ svargadvārasya darśanam || 86 ||
BRP045.087.1 udadher darśanaṃ caiva snānaṃ tarpaṇam eva ca |
BRP045.087.2 samudrasnānamāhātmyam indradyumnasya ca dvijāḥ || 87 ||
BRP045.088.1 pañcatīrthaphalaṃ caiva mahājyeṣṭhaṃ tathaiva ca |
BRP045.088.2 sthānaṃ kṛṣṇasya halinaḥ parvayātrāphalaṃ tathā || 88 ||
BRP045.089.1 varṇanaṃ viṣṇulokasya kṣetrasya ca punaḥ punaḥ |
BRP045.089.2 pūrvaṃ kathitavān sarvaṃ tasyai sa puruṣottamaḥ || 89 ||