199
BRP049.005.1 namas te vibudhāvāsa namas te vibudhapriya |
BRP049.005.2 nārāyaṇa namas te 'stu trāhi māṃ śaraṇāgatam || 5 ||
BRP049.006.1 namas te balināṃ śreṣṭha namas te lāṅgalāyudha |
BRP049.006.2 caturmukha jagaddhāma trāhi māṃ prapitāmaha || 6 ||
BRP049.007.1 namas te nīlameghābha namas te tridaśārcita |
BRP049.007.2 trāhi viṣṇo jagannātha magnaṃ māṃ bhavasāgare || 7 ||
BRP049.008.1 pralayānalasaṅkāśa namas te ditijāntaka |
BRP049.008.2 narasiṃha mahāvīrya trāhi māṃ dīptalocana || 8 ||
BRP049.009.1 yathā rasātalād urvī tvayā daṃṣṭroddhṛtā purā |
BRP049.009.2 tathā mahāvarāhas tvaṃ trāhi māṃ duḥkhasāgarāt || 9 ||
BRP049.010.1 tavaitā mūrtayaḥ kṛṣṇa varadāḥ saṃstutā mayā |
BRP049.010.2 taveme baladevādyāḥ pṛthagrūpeṇa saṃsthitāḥ || 10 ||
BRP049.011.1 aṅgāni tava deveśa garutmādyās tathā prabho |
BRP049.011.2 dikpālāḥ sāyudhāś caiva keśavādyās tathācyuta || 11 ||
BRP049.012.1 ye cānye tava deveśa bhedāḥ proktā manīṣibhiḥ |
BRP049.012.2 te 'pi sarve jagannātha prasannāyatalocana || 12 ||
BRP049.013.1 mayārcitāḥ stutāḥ sarve tathā yūyaṃ namaskṛtāḥ |
BRP049.013.2 prayacchata varaṃ mahyaṃ dharmakāmārthamokṣadam || 13 ||
BRP049.014.1 bhedās te kīrtitā ye tu hare saṅkarṣaṇādayaḥ |
BRP049.014.2 tava pūjārthasambhūtās tatas tvayi samāśritāḥ || 14 ||
BRP049.015.1 na bhedas tava deveśa vidyate paramārthataḥ |
BRP049.015.2 vividhaṃ tava yad rūpam uktaṃ tad upacārataḥ || 15 ||
BRP049.016.1 advaitaṃ tvāṃ kathaṃ dvaitaṃ vaktuṃ śaknoti mānavaḥ |
BRP049.016.2 ekas tvaṃ hi hare vyāpī citsvabhāvo nirañjanaḥ || 16 ||
BRP049.017.1 paramaṃ tava yad rūpaṃ bhāvābhāvavivarjitam |
BRP049.017.2 nirlepaṃ nirguṇaṃ śreṣṭhaṃ kūṭastham acalaṃ dhruvam || 17 ||
BRP049.018.1 sarvopādhivinirmuktaṃ sattāmātravyavasthitam |
BRP049.018.2 tad devāś ca na jānanti kathaṃ jānāmy ahaṃ prabho || 18 ||
BRP049.019.1 aparaṃ tava yad rūpaṃ pītavastraṃ caturbhujam |
BRP049.019.2 śaṅkhacakragadāpāṇimukuṭāṅgadadhāriṇam || 19 ||
BRP049.020.1 śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam |
BRP049.020.2 tad arcayanti vibudhā ye cānye tava saṃśrayāḥ || 20 ||