295-b
२८क्षीररसदाडिमरसाः
सुरासवं मधु च शिशिरतोयानि ।
आलोडनानि तासा-
मनुपाने वा प्रशस्यन्ते ॥ १७९ ॥
जीर्णे लध्वन्नपयो जाङ्गलिनिर्यूहयूषभोजी स्यात् ।
सप्ताहं यावदतः परं भवेत्सोपि सामान्यः ॥ १८० ॥
भुक्त्वापि भक्षितेयं
यदृच्छया नावहेद्भयं किञ्चित् ।
निरुपद्रवा प्रयुक्ता
सुकुमारैः कामिभिश्चैव ॥ १८१ ॥
संवत्सरप्रयुक्ता
हन्त्येषा वातशोणितं प्रबलम् ।
बहुवार्षिकमपि गाढं
यक्ष्माणं चाढ्यवातं च ॥ १८२ ॥
ज्वरयोनिशुक्रदोषप्लीहार्शःपाण्डुग्रहणीरोगान् ।
ब्रध्नवमिगुल्मपीनसहिक्काकासारुचिश्वासान् ॥ १८३ ॥
जठरं श्वित्रं कुष्ठं पाण्ड्यं क्लैब्यं मदं क्षयं शोषम् ।
उन्मादापस्मारौ वदनाक्षिशिरोगदान्सर्वान् ॥ १८४ ॥
आनाहमतीसारं
सासृग्दरं कामलाप्रमेहांश्च ।
यकृदर्बुदानि विद्रधिं
भगन्दरं रक्तपित्तं च ॥ १८५ ॥
अतिकार्श्यमतिस्थौल्यं
स्वेदमथ श्लीपदं च विनिहन्ति ।
दंष्ट्राविषं समौलं
गराणि च बहुप्रकाराणि ॥ १८६ ॥