296-a
मन्त्रौषधियोगादीन्
विप्रयुतान्भौतिकान्भावान् ।
पापालक्ष्म्यौ चेयं
शमयेद्गुडिका शिवा नाम्ना ॥ १८७ ॥
बल्या वृष्या धन्या कान्तियशःप्रजाकरी चेयम् ।
दद्यान्नृपवल्लभतां जयं विवादे सुखस्था च ॥ १८८ ॥
श्रीमान्प्रकृष्टमेधः
स्मृतिबुद्धिबलान्वितोऽतुलशरीरः ।
पुष्ट्योजोवर्णेन्द्रिय-
तेजोबलसम्पदादिसदुपेतः ॥ १८९ ॥
वलिपलितरोगरहितो
जीवेच्छरदां शतद्वयं पुरुषः ।
संवत्सरप्रयोगाद्
द्वाभ्यां शतानि चत्वारि ॥ १९० ॥
सर्वामयजित्कथितं
मुनिगणभक्ष्यं रसायनरहस्यम् ॥ १९१ ॥
समुद्बभूवामृतमन्थनोत्थः
स्वेदः शिलाभ्योऽमृतवद्गिरेः प्राक् ।
यो मन्दरस्यात्मभुवा हिताय
न्यस्तश्च शैलेषु शिलाजरूपी ॥ १९२ ॥
शिवागुडिकेति रसायन-
मुक्तं गिरी शेन गणपतये ।
शिववदनविनिर्गता यस्मा-
न्नाम्ना तस्माच्छिवागुडिकेति ॥ १९३ ॥