189-a
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना ।
पङ्केनालेपनं कार्यं बन्धनं च कुशान्वितम् ।
सुश्रुतोक्तं च भग्नेषु वीक्ष्य बन्धादिमाचरेत् ॥ १ ॥
अवनामितमुन्नह्येदुन्नतं चावनामयेत् ।
आच्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् ॥ २ ॥
आलेपनार्थं मञ्जिष्ठामधुकं चाम्लपेषितम् ।
शतधौतघृतोन्मिश्रं शालिपिष्टं च लेपनम् ॥ ३ ॥
सप्तरात्रात्सप्तरात्रात्सौम्येष्वृतुषु मोक्षणम् ।
कर्तव्यं स्यात्त्रिरात्राच्च तथाग्नेयेषु जानता ॥ ४ ॥
काले च सामशीतोष्णे पञ्चरात्राद्विमोक्षयेत् ।
न्यग्रोधादिकषायं च सशीतं परिषेचने ॥ ५ ॥
पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने ।
सुखोष्णमवतार्यं वा चक्रतैलं विजानता ॥ ६ ॥
मांसं मांसरसः सर्पिः क्षीरं यूषः सतीलजः ।
बृंहणं चान्नपानं च देयं भग्नं विजानता ॥ ७ ॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ।
शीतलं द्राक्षया युक्तं प्रातर्भग्नः पिबेन्नरः ॥ ८ ॥
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम् ।
सन्धियुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः ॥ ९ ॥
रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम् ।
छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत् ॥ १० ॥