207-a
१०पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम् ।
पिबेत्तत्प्रातरुत्थाय अम्लपित्तनिवृत्तये ॥ ५५ ॥
११द्राक्षामृताशक्रपटोलपत्रैः
सोशीरधात्रीघनचन्दनैश्च ।
त्रायन्तिकापद्मकिरातधान्यैः
कल्कैः पचेत्सर्पिरुपेतमेभिः ॥ ५६ ॥
युञ्जीत मात्रां सह भोजनेन
सर्वर्तुपानेऽपि भिषग्विदध्यात् ।
बलासपित्तं ग्रहणीं प्रवृद्धां
कासाग्निसादं ज्वरमम्लपित्तम् ।
सर्वं निहन्याद्धृतमेतदाशु
सम्यक्प्रयुक्तं ह्यमृतोपमं च ॥ ५७ ॥
१२शतावरीमूलकल्कं घृतप्रस्थं पयःसमम् ।
पचेन्मृद्वग्निना सम्यक् क्षीरं दत्वा चतुर्गुणम् ॥ ५८ ॥
नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान् ।
रक्तपित्तं तृषां मूर्च्छं श्वासं सन्तापमेव च ॥ ५९ ॥

Adhikāra 52