212-b
शूलाध्मानपरीतस्य कम्पमानस्य वायुना ।
धन्वमांसरसाः शस्ता ईषत्सैन्धवसंयुताः ॥ ३३ ॥
दाडिमाम्लरसैर्युक्ता यूषाः स्युररुचौ हिताः ।
पिबेदम्भस्तप्तशीतं भावितं खदिराशनैः ॥ ३४ ॥
शौचे वारि प्रयुञ्जीत गायत्रीबहुवारजम् ।
जातीपत्रं समञ्जिष्ठं दार्वीपूगफलं शमीम् ॥ ३५ ॥
धात्रीफलं समधुकं क्वथितं मधुसंयुतम् ।
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशस्यते ॥ ३६ ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ।
मधुकं त्रिफलामूर्वादार्वीत्वङ्नीलमुत्पलम् ॥ ३७ ॥
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः ।
नश्यन्त्यनेन दृग्जाता मसूर्यो न द्रवन्ति च ॥ ३८ ॥
पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत् ।
भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना ॥ ३९ ॥
क्रिमिपातभयाच्चापि धूपयेच्छरलादिना ।
वेदनादाहशान्त्यर्थं स्रुतानां च विशुद्धये ॥ ४० ॥
सगुग्गुलं वराक्वाथं युञ्ज्याद्वा खरिदाष्टकम् ।
कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये ॥ ४१ ॥
अथाष्टाङ्गावलेहो वा कवडश्चार्द्रकादिभिः ।
पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः ॥ ४२ ॥
कुर्याद्व्रणविधानं च तैलादीन्वर्जयेच्चिरम् ।
विषघ्नैः सिद्धमन्त्रैश्च प्रसृज्यात्तु पुनः पुनः ।
तथा शोणितसंसृष्टाः काश्चिच्छोणितमोक्षणैः ॥ ४३ ॥