33-b
धान्यकानि विडङ्गानि यमानी मरिचानि च ॥ ७७ ॥
त्रिफला चाजमोदा च कलिङ्गाजाजि सैन्धवम् ।
एकैकस्य पलं चैव त्रिवृदष्टपलं भवेत् ॥ ७८ ॥
तैलस्य च पलान्यष्टौ गुडपञ्चाशदेव तु ।
प्रस्थैस्त्रिभिः समेतं तु रसेनामलकस्य तु ॥ ७९ ॥
यदा दार्वीप्रलेपस्तु तदैनमवतारयेत् ।
यथाशक्ति गुडान्कुर्यात्कर्षकर्षार्धमानकान् ॥ ८० ॥
अनेन विधिना चैव प्रयुक्तस्तु जयेदिमान् ।
प्रसह्य ग्रहणीरोगान्कुष्ठान्यर्शोभगन्दरान् ॥ ८१ ॥
ज्वरमानाहहृद्रोगगुल्मोदरविषूचिकाः ।
कामलापाण्डुरोगांश्च प्रमेहांश्चैव विंशतिम् ॥ ८२ ॥
वातशोणितवीसर्पान्दद्रुचर्महलीमकान् ।
कफपित्तानिलान्सर्वान्प्ररूढांश्च व्यपोहति ॥ ८३ ॥
व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च ये नराः ।
तेषां वृष्यं च बल्यं च वयःस्थापनमेव च ॥ ८४ ॥
गुडकल्याणकं नाम वन्ध्यानां गर्भदं परम् ।
याऽम्लपित्ते विधातव्या गुडिका च क्षुधावती ॥ ८५ ॥