34-a
२२तत्र प्रोक्तविधा शुद्धौ समानौ रसगन्धकौ ।
संमर्द्य कज्जलाभं तु कुर्यात्पात्रे दृढाश्रये ॥ ८६ ॥
ततो बादरवह्निस्थलौहपात्रे द्रवीकृतम् ।
गोमयोपरि विन्यस्तकदलीपत्रपातनात् ॥ ८७ ॥
कुर्यात्पर्पटिकाकारमस्य रक्तिद्वयं क्रमात् ।
द्वादशरक्तिका यावत्प्रयोगः प्रहरार्धतः ॥ ८८ ॥
तदूर्ध्वं बहुपूगस्य भक्षणं दिवसे पुनः ।
तृतीय एव मांसाज्यदुग्धान्यत्र विधीयते ॥ ८९ ॥
वर्ज्यं विदाहिस्त्रीरम्भामूलं तैलं च सार्षपम् ।
क्षुद्रमत्स्याम्बुजखगांस्त्यक्तोन्निद्रः पयः पिबेत् ॥ ९० ॥
ग्रहणीक्षयकुष्ठार्शःशोषाजीर्णविनाशिनी ।
रसपर्पटिका ख्याता निबद्धा चक्रपाणिना ॥ ९१ ॥
२३स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ ।
नखक्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम् ॥ ९२ ॥
ततो नैपालताम्रादि पिधाय सुकरालितम् ।
पांशुना पूरयेदूर्ध्वं सर्वां स्थालीं ततोऽनलः ॥ ९३ ॥
स्थाल्यधो नालिकां यावद्देयस्तेन मृतस्य च ।
ताम्री ताम्रस्य रक्त्येका त्रिफलाचूर्णरक्तिका ॥ ९४ ॥
त्र्यूषणस्य च रत्त्येका विडङ्गस्य च तन्मधु ।
घृतेनालोड्य लेढव्यं प्रथमे दिवसे ततः ॥ ९५ ॥
रक्तिवृद्धिः प्रतिदिनं कार्या ताम्रादिषु त्रिषु ।