34-b
स्थिरा विडङ्गरक्तिस्तु यदा भेदो विवक्षितः ॥ ९६ ॥
तदा विडङ्गं त्वधिकं दद्याद्रक्तिद्वयं पुनः ।
द्वादशाहं योगवृद्धिस्ततो ह्रासक्रमोऽप्ययम् ॥ ९७ ॥
ग्रहणीमम्लपित्तं च क्षयं शूलं च सर्वदा ।
ताम्रयोगो जयत्येष वलवर्णाग्निवर्धनः ॥ ९८ ॥

Adhikāra 5

दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तितः ।
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते ॥ १ ॥
यद्वायोरानुलोम्याय यदग्निबलवृद्धये ।
अनुपानौषधद्रव्यं तत्सेव्यं नित्यमर्शसैः ॥ २ ॥
शुष्कार्शसां प्रलेपादिक्रिया तीक्ष्णा विधीयते ।
स्राविणां रक्तमालोक्य क्रिया कार्यास्रपैत्तिकी ॥ ३ ॥
स्नुक्क्षीरं रजनीयुक्तं लेपाद्दुर्नामनाशनम् ।
कोशातकीरजोघर्षान्निपतन्ति गुदोद्भवाः ॥ ४ ॥
अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः ।
करञ्जो बस्तमूलं च लेपनं श्रेष्ठमर्शसाम् ॥ ५ ॥