237-a
अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः ।
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥ ३ ॥
स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम् ।
लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट् ।
अञ्जनं पूरणं क्वाथपानमामेन शस्यते ॥ ४ ॥
धात्रीफलनिर्यासो नवदृक्कोपं निहन्ति पूरणतः
सक्षौद्रसैन्धवो वा शिग्रूद्भवपत्ररससेकः ॥ ५ ॥
दार्वीरसाञ्जनं वापि स्तन्ययुक्तं प्रपूरणम् ।
निहन्ति शीघ्रं दाहाश्रुवेदनाः स्यन्दसम्भवाः ॥ ६ ॥
करवीरतरुणकिसलय-
च्छेदोद्भवबहुलसलिलसंपूर्णम् ।
नयनयुगं भवति दृढं
सहसैव तत्क्षणात्कुपितम् ॥ ७ ॥
शिखरिमूलं ताम्रकभाजने स्तोकसैन्धवोन्मिश्रम् ।
मस्तु निघृष्टं भरणाद्धरति नवं लोचनोत्कोपम् ॥ ८ ॥
सैन्धवदारुहरिद्रागैरिकपथ्यारसाञ्जनैः पिष्टैः ।
दत्तो बहिः प्रलेपो भवत्यशेषाक्षिरोगहरः ॥ ९ ॥
तथा शारवकं लोध्रं घृतभृष्टं बिडालकः ।
कार्यो हरीतकीतद्वद्धृतभृष्टो बिडालकः ॥ १० ॥
शालाक्यक्ष्णोर्बहिर्लेपो बिडालक उदाहृतः ॥ ११ ॥
गिरिमृच्चन्दननागरखटिकांशयोजितो बहिर्लेपः ।
कुरुते वचया मिश्रो लोचनमगदं न सन्देहः ॥ १२ ॥
भूम्यामलकी घृष्टाससैन्धव गृहवारियोजिता ताम्रे ।
याता घनत्वमक्ष्णोर्जयति बहिर्लेपतः पीडाम् ॥ १३ ॥