264-a
क्षतक्षयं रक्तपित्तं कासं श्वासं हलीमकम् ।
कामलां वातरक्तं च विसर्पं हृच्छिरोग्रहम् ।
उन्मादादीनपस्मारान्वातपित्तात्मकाञ्जयेत् ॥ ६२ ॥
दग्ध्वा शङ्खं क्षिपेद्रम्भास्वरसे तत्तु पेषितम् ।
तुल्यालं लेपतो हन्ति रोमगुह्यादिसम्भवम् ॥ ६३ ॥
रक्ताञ्जनापुच्छचूर्णयुक्तं तैलं तु सार्षपम् ।
सप्ताहं व्युषितं हन्ति मूलाद्रोमाण्यसंशयः ।
कुसुम्भतैलाभ्यङ्गो वा रोम्णामुत्पाटितेऽन्तकृत् ॥ ६४ ॥
१२आरग्वधमूलपलं कर्षद्वितयं च शङ्खचूर्णस्य ।
हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं पक्वम् ॥ ६५ ॥
तैलं तदिदं शङ्खहरितालचूर्णितं लेपात् ।
निर्मूलयति च रोमाण्यन्येषां सम्भवो नैव ॥ ६६ ॥
कर्पूरभल्लातकशङ्खचूर्णं
क्षारो यवानां च मनःशिला च ।
तैलं विपक्वं हरितालमिश्रं
रोमाणि निर्मूलयति क्षणेन ॥ ६७ ॥