264-b
१३शुक्तिशम्बूकशङ्खानां दीर्घवृन्तात्समुष्ककात् ।
दग्ध्वा क्षारं समादाय खरमूत्रेण गालयेत् ॥ ६८ ॥
क्षारार्धमागं विपचेत्तैलं च सार्षपं वुधः ।
इदमन्तः पुरे देयं तैलमात्रेयपूजितम् ॥ ६९ ॥
बिन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः ।
मदनादिव्रणे देयमश्विभ्यां च विनिर्मितम् ॥ ७० ॥
अर्शसां कुष्ठरोगाणां पामादद्रुविचर्चिकाम् ।
क्षारतैलमिदं श्रेष्ठं सर्वक्लेदहरं परम् ॥ ७१ ॥

Adhikāra 62

मधुकं शाकबीजं च पयसा सुरदारु च ।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी ॥ १ ॥
वृक्षादनी पयस्या च तथैवोत्पलशारिवा ।
अनन्ता शारिवा रास्ना पद्मा मधुकमेव च ॥ २ ॥
बृहतीद्वयकाश्मर्यक्षीरिशुङ्गास्त्वचो घृतम् ।
पृथक्पर्णी बला शिग्रु श्वदंष्ट्रा मधुयष्टिका ॥ ३ ॥
शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता ।
मासेषु सप्त योगाः स्युरर्धश्लोकास्तु सप्तसु ॥ ४ ॥
यथाक्रमं प्रयोक्तव्या गर्भस्रावे पयोऽन्विताः ।