278-a
घृतैर्धूपं दद्यात् । मन्त्रः “ओंंनमो नाराय-
णाय चतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा ।”
चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः सम्पद्यते
शुभम् ॥ ९६ ॥
२९दशमे दिवसे मासे वर्षे वा गृह्णाति नि-
रृता नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्वेजयति आत्कारं करोति
रोदिति मूत्रं पुरीषं च भवति । बलिं तस्य प्र-
वक्ष्यामि येन सम्पद्यते शुभम् । पारावारमृ-
त्तिकां गृहीत्वा पुत्तलिकां निर्माय गन्धताम्बूलं
रक्तपुष्पं रक्तचन्दनं पञ्चवर्णध्वजाः पञ्चप्रदीपाः
पञ्चस्वस्तिकाः पञ्चपुत्तलिकाः मत्स्यमांससुराः
वायव्यां दिशि बलिं दद्यात् । काकविष्ठागोमां-
सगोशृङ्गरसोनमार्जारलोमनिम्बपत्रघृतैर्धूपयेत् ।
“ओंंनमो नारायणाय चूर्णितहस्ताय मुञ्च मुञ्च
स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः
सुस्थो भवति बालकः ॥ ९७ ॥