278-b
३०एकादशे दिवसे मासे वर्षे वा यदि गृ-
ह्णाति पिलिपिच्छिका नाम मातृका । तया
गृहीतमात्रेण प्रथमं भवति ज्वरः । आहारं न
गृह्णाति ऊर्ध्वदृष्टिर्भवति गात्रभङ्गो भवति ।
बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
पिष्टकेन पुत्तलिकां कृत्वा रक्तचन्दनरक्तं च
तस्या मुखं दुग्धेन सिञ्चेत् । पीतपुष्पं गन्धता-
म्बूलं सप्तपीतध्वजाः सप्तप्रदीपाः अष्टौ वटकाः
अष्टौ शष्कुलिकाः अष्टौ पूरिकाः मत्स्यमांससु-
राः पूर्वस्यां दिशि बलिर्दातव्यः । शान्त्युदकेन
स्नानं शिवनिर्माल्यगुग्गुलुगोशृङ्गसर्पनिर्मोकघृतै-
र्धूपयेत् । “ओंंनमो नारायणाय मुञ्च मुञ्च
स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः
सुस्थो भवति बालकः ॥ ९८ ॥
३१द्वादशे दिवसे मासे वर्षे वा यदि गृह्णाति
कामुका नाम मातृका । तया गृहीतमात्रेण प्र-
थमं भवति ज्वरः । विहस्य वादयति करेण