279-a
तर्जयति गृह्णाति क्रामति निःश्वसिति मुहुर्मुहु-
राहारं न करोति । बलिं तस्य प्रवक्ष्यामि येन
सम्पद्यते शुभम् । क्षीरेण पुत्तलिकां कृत्वा गन्धं
ताम्बूलं शुक्लपुष्पं शुक्लसप्तध्वजाः सप्तप्रदीपाः
सप्तपूपिकाः करस्थेन दधिभक्तेन सर्वकर्मबलिं
दद्याच्छान्त्युदकेन स्नापयेत् । शिवनिर्माल्यगु-
ग्गुलुसर्षपघृतैर्धूपयेत् । “ओंं नमो नारायणाय
मुञ्च मुञ्च हन हन स्वाहा” चतुर्थदिवसे
ब्राह्मणं भोजयेत्ततः सुस्थो भवति बालकः ॥ ९९ ॥

Adhikāra 64

अरिष्टान्वधनं मन्त्रं प्रयोगश्च विषापहः ।
दंशनं दंशकस्याहेः फलस्य मृदुनोऽपि वा ॥ १ ॥
मूलं तण्डुलवारिणा पिबति यः
प्रत्यङ्गिरासम्भवं
निष्पिष्टं शुचि भद्रयोगदिवसे
तस्याहिभीतिः कुतः ।
दर्पादेव फणी यदा दशति तं
मोहान्वितो मूलपं
स्थाने तत्र स एव याति नियतं
वक्त्रं यमस्याचिरात् ॥ २ ॥