280-a
त्रिवृद्विशालामधुकं हरिद्रे
मञ्जिष्ठवर्गो लवणं च सर्वम् ।
कटुत्रिकं चैव विचूर्णितानि
शृङ्गे निदध्यान्मधुना युतानि ॥ १० ॥
एषोऽगदो हन्त्युपयुज्यमानः
पानाञ्जनाभ्यञ्जननस्ययोगः ।
अवार्यवीर्यो विषवेगहन्ता
महागदो नाम महाप्रभावः ॥ ११ ॥
पीते विषे स्याद्वमनं च त्वक्स्थे
प्रदेहसेकादि सुशीतलं च ॥ १२ ॥
कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे ।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात् ॥ १३ ॥
विषे पक्वाशयगते पिप्पलीरजनीद्वयम् ।
मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत् ॥ १४ ॥
रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम् ।
पानं मूलविषार्तस्य दिग्धविद्धस्य चेष्यते ॥ १५ ॥
सितामधुयुतं चूर्णं ताम्रस्य कनकस्य वा ।
लेहः प्रशमयत्युग्रं सर्वसंयोगजं विषम् ॥ १६ ॥
अङ्कोटमूलनिःक्वाथं फाणितं सघृतं लिहेत् ।
तैलाक्तः स्विन्नसर्वाङ्गो गरदोषविषापहः ॥ १७ ॥
कटभ्यर्जुनशैरीयशेलुक्षीरिद्रुमत्वचः ।
कषायचूर्णकल्काः स्युः कीटलूताब्रणापहाः ॥ १८ ॥
अगारधूममञ्जिष्ठारजनीलवणोत्तमैः ।
लेपो जयत्याखुविषं कर्णिकायाश्च पानतः ॥ १९ ॥