300-a
अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम् ।
चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् ।
स्तनलिङ्गकर्णपालिवर्धनं म्रक्षणादिदम् ॥ ४८ ॥
भल्लातकबृहतीफल-
नलिनीदलसिन्धुजलशूकैः ।
माहिपनवनीतेन च
करम्बितैः सप्तदिनमुषितैः ॥ ४९ ॥
मूलेन हयगन्धाया माहिषमलमर्दितपूर्वमथ ।
लिप्तं भवति लघुकृतरासभलिङ्गं ध्रुवं पुंसाम् ॥ ५० ॥
नीलोत्पलसितपङ्कजकेशरमधुशर्करावलिप्तेन ।
सुरते सुचिरं रमते दृढलिङ्गो भवति नाभिविवरेण ॥ ५१ ॥