300-b
सिद्धं कुसुम्भतैलं भूमिलताचूर्णमिश्रितं कुरुते ।
चरणाभ्यङ्गेन रतेर्बीजस्तम्भाद्दृढं लिङ्गम् ॥ ५२ ॥
सप्ताहं छागभव-
सलिलस्थं करभवारुणीमूलम् ।
गाढोद्वर्तनविधिना
लिङ्गस्तम्भं तथा दृढं कुरुते ॥ ५३ ॥
गोरेकोन्नतशृङ्ग-
त्वग्भवचूर्णेन धूपितं वस्त्रम् ।
परिधाय भजति ललनां
नैकाण्डे? भवति हर्षार्तः ॥ ५४ ॥
समतिलगोक्षुरचूर्णं
छागीक्षीरेण साधितं समधु ।
भुक्तं क्षपयति षाण्ढ्यं
यज्जनितं सुप्रयोगेण ॥ ५५ ॥
योगजवराङ्गबद्धं
मथितेन खालित्यं हरति ।
उन्मुखगोशृङ्गोद्भव-
मृल्लेपो? योगजध्वजभङ्गहरः ॥ ५६ ॥
कुष्ठैलवालुकैला
मुस्तकधन्याकमधुकजः कवलः ।
अपहरति पूतिगन्धं
रसोनमदिरादिजं गन्धम् ॥ ५७ ॥
क्षौद्रेण बीजपूर-
त्वग्लीढाधोवातगन्धनुत् ॥ ५८ ॥

Adhikāra 67