310-b
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ।
अनुवासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम् ॥ ३१ ॥
यथा वा स्नेहपक्तिः स्यादतोऽप्युल्वणमारुतान् ।
व्यायामनित्यान्दीप्ताग्नीन्रुक्षांश्च प्रतिवासरम् ॥ ३२ ॥
इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये ।
निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः ॥ ३३ ॥
विष्टब्धानिलविण्मूत्रः स्नेहो हीनेऽनुवासने ।
दाहज्वरपिपासार्तिकरश्चात्यनुवासने ॥ ३४ ॥
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् ।
स्नेहात्पित्तकफोत्क्लेदो निरूहात्पवनाद्भयम् ॥ ३५ ॥
अनास्थाप्या येऽभिधेया नानुवास्याश्च ते मताः ।
विशेषतस्त्वमी पाण्डूकामलामेहपीनसाः ॥ ३६ ॥
निरम्लप्लीहविड्भेदी गुरुकोष्ठकफोदराः ।
अभिष्यन्दभृशस्थूलक्रिमिकोष्ठाढ्यमारुताः ॥ ३७ ॥
पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान् ।
अनास्थाप्यस्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः ॥ ३८ ॥
आमातिसारी वमिमान्संशुद्धो दत्तनावनः ।
श्वासकासप्रसेकार्शोहिक्काध्मानाल्पवह्नयः ॥ ३९ ॥
शूलपायुः कृताहारो बद्धच्छिद्रदकोदरी ।
कुष्ठी च मधुमेही च मासान्सप्त च गर्भिणी ॥ ४० ॥
न चैकान्ते न निर्दिष्टेऽप्यत्राभिनिविशेद्बुधः ।
भवेत्कदाचित्कार्यापि विरुद्धापि मता क्रिया ॥ ४१ ॥