311-a
छर्दिहृद्रोगगुल्मार्ते वमनं सुचिकित्सिते ।
अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च ॥ ४२ ॥

Adhikāra 72

अनुवास्य स्निग्धतनुं तृतीयेऽह्नि निरूहयेत् ।
मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते वलिमङ्गले ॥ १ ॥
अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम् ।
मधुस्नेहनकल्काख्यकषायावापतः क्रमात् ॥ २ ॥
त्रीणि षड् द्वे दश त्रीणि पलान्यनिलरोगिषु ।
पित्ते चत्वारि चत्वारि द्वे द्विपञ्चचतुष्टयम् ॥ ३ ॥
षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम् ।
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् ॥ ४ ॥
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतद्वयम् ।
एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत् ॥ ५ ॥
संमूर्च्छितं कषायं तं पञ्चप्रसृतसंमितम् ।