311-b
बितरेत्तु यथावापमन्ते द्विप्रसृतोन्मितम् ॥ ६ ॥
वस्त्रपूतस्तथोष्णाम्बुकुम्भीवाष्पेण तापितः ।
एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतो भवेत् ॥ ७ ॥
न धावत्यौपधं पाणिं न तिष्ठत्यवलिप्य च ।
न करोति च सीमन्तं स निरूहः सुयोजितः ॥ ८ ॥
पूर्वोक्तेन विधानेन गुदवस्तिं निधापयेत् ।
त्रिंशन्मात्रास्थितो वस्तिस्ततस्तूत्कटको भवेत् ॥ ९ ॥
जानुमण्डलमावेष्ट्य दत्तं दक्षिणपाणिना ।
कृष्टनेत्रच्छटाशब्दशतं तिष्ठेदवेगवान् ॥ १० ॥
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ।
सम्यक् निरूहलिङ्गे तु प्राप्ते वस्तिं निवारयेत् ॥ ११ ॥
प्रसृष्टविण्मूत्रसमीरणत्वं
रुच्यग्निवृद्ध्याशयलाघवानि ।
रोगोपशान्तिः प्रकृतिस्थता च
वलं च तत्स्यात्सुनिरूढलिङ्गम् ॥ १२ ॥
अयोगश्चातियोगश्च निरूहश्च विरिक्तवत् ॥ १३ ॥
स्निग्धोष्ण एकः पवने समांसो
द्वौ स्वादुशीतौ पयसा च पित्ते ॥ १४ ॥
त्रयः समूत्राः कटु कोष्णरुक्षाः
कफे निरूहा न परं विधेयाः ।