314-a
शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिस्रःप्रकीर्तिताः ।
द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते ॥ ९ ॥
द्वे शुक्ती पाणिशुक्तिश्च देयात्र कुशलैर्नरैः ।
तैलं कफे च वाते च केवले पवने वसाम् ॥ १० ॥
दद्यान्नस्तः सदा पित्ते सर्पिर्मज्जा समारुते ।
ध्मापनं रेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना ॥ ११ ॥
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया ।
स हि भूरितरं दोषं चूर्णत्वादपकर्षति ॥ १२ ॥
शिरोविरेचनद्रव्यैः स्नेहैर्वातैः प्रसाधितैः ।
शिरोविरेचनं दद्याद्रोगेषु तेषु बुद्धिमान् ॥ १३ ॥
गौरवे शिरसः शूले जाड्ये स्यन्दे गलामये ।
शोषगण्डक्रिमिग्रन्थिकुष्ठापस्मारपीनसे ॥ १४ ॥
स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च ।
निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत्पुनः ॥ १५ ॥