317-b
नाञ्जयेद्भीतवमितविरिक्ताशितवेगिते ।
क्रुद्धज्वरितभ्रान्ताक्षशिरोरुक्शोषजागरे ॥ १८ ॥
अदृष्टेऽर्के शिरःस्नाते पीतयोर्धूममद्ययोः ।
अजीर्णेऽप्यर्कसंतप्ते दिवास्वप्ने पिपासिते ॥ १९ ॥
निर्वाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः ।
काले साधारणे प्रातः सायं वोत्तानशायिनः ॥ २० ॥
यवमाषमयीं पालीं नेत्रकोणाद्बहिः समाम् ।
द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत् ॥ २१ ॥
सर्पिर्निमीलिते नेत्रे तप्ताम्बु प्रविलायितम् ।
नक्तान्ध्यवाततिमिरकृच्छ्ररोधादिके वसाम् ॥ २२ ॥
आपक्ष्माग्रादथोन्मेषं शनकैस्तस्य कुर्वतः ।
मात्रां विगणयेत् तत्र वर्त्म सन्धिसितासिते ॥ २३ ॥
दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च ।
शतानि सप्त चाष्टौ च दश मन्थेऽनिले दश ॥ २४ ॥
पित्ते षट् स्वस्थवृत्ते च बलासे पञ्च धारयेत् ।
कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् ॥ २५ ॥
पिबेच्च धूमं नेक्षेत व्योमरूपं च भास्वरम् ।
इत्थं प्रतिदिनं वाते पित्ते त्वेकान्तरं कफे ॥ २६ ॥
स्वस्थे च द्व्यन्तरं दद्यादातृप्तेरिति योजयेत् ।
प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम् ॥ २७ ॥