74-a
१६दशमूलीं स्वयंगुप्तां शङ्खपुष्पीं शठीं वलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ५९ ॥
भार्गीपुष्करमूलं च द्विपलांशं यवाढकम् ।
हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥ ६० ॥
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् ।
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ ६१ ॥
तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ।
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ॥ ६२ ॥
तद्वलीपलितं हन्याद्बलायुर्मलवर्धनम् ।
पञ्चकासान्क्षयं श्वासं हिक्काः सविषमज्वरान् ॥ ६३ ॥
हन्यात्तथा ग्रहण्यर्शोहृद्रोगारुचिपीनसान् ।
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ॥ ६४ ॥
१७समूलपुष्पच्छदकण्टकार्या-
स्तुलां जलद्रोणपरिप्लुतां च ।
हरीतकीनां च शतं निदध्या-
दथात्र पक्त्वा चरणावशेपम् ॥ ६५ ॥
गुडस्य दत्त्वा शतमेतदग्नौ
विपक्वमुत्तीर्य ततः सुशीते ।
कटुत्रिकं च द्विपलप्रमाणं
पलानि षट् पुष्परसस्य तत्र ॥ ६६ ॥
क्षिपेच्चतुर्जातपलं यथाग्नि
प्रयुज्यमानो विधिनावलेहः ।