75-a
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम् ।
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् ॥ ६ ॥
हिक्कार्तस्य पयश्छागं हितं नागरसाधितम् ।
कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम् ॥ ७ ॥
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासनिवारणम् ।
हिक्काश्वासी पिबेद्भार्गीं सविश्वामुष्णवारिणा ।
नागरं वा सिता भार्गी सौवर्चलसमन्वितम् ॥ ८ ॥
शृङ्गीकटुत्रिकफलात्रयकण्टकारी-
भार्गीसपुष्करजटालवणानि पञ्च ।
चूर्णं पिबेदशिशिरेण जलेन हिक्का-
श्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ ९ ॥
अभयानागरकल्कं
पौष्करयवशूकमरिचकल्कं वा ।
तोयेनोष्णेन पिबे-
च्छ्वासी हिक्की च तच्छान्त्यै ॥ १० ॥
अमृतानागरफञ्जी-
व्याघ्रीपर्णाशसाधितः क्वाथः ।
पीतः सकणाचूर्णः
कासश्वासौ जयत्याशु ॥ ११ ॥