Adhikāra 13

77-a
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम् ।
कफे सक्षारकटुकं क्षौद्रं कुडव इष्यते ॥ १ ॥
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः ।
तेन निष्कृष्यते श्लेष्मा स्वरश्चास्य प्रसीदति ॥ २ ॥
आद्ये कोष्णं जलं पेयं दग्ध्वा घृतगुडौदनम् ।
क्षीरान्नपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रितः ॥ ३ ॥
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम् ।
पिबेन्मूत्रेण मतिमान्कफजे स्वरसंक्षये ॥ ४ ॥
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते ।
क्षयजे सर्वजे चापि प्रत्याख्याय समाचरेत् ॥ ५ ॥
77-b
चव्याम्लवेतसकटुत्रिकतिन्तिडीक-
तालीसजीरकतुगादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं
वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ६ ॥
तैलाक्तं स्वरभेदे वा खदिरं धारयेन्मुखे ।
पथ्यां पिप्पलियुक्तां वा संयुक्तां नागरेण वा ॥ ७ ॥
अजमोदां निशां धात्रीं क्षारं वह्निं विचूर्ण्य च ।
मधुसर्पिर्युतं लीढ्वा स्वरभेदं व्यपोहति ॥ ८ ॥
कलितरुफलसिन्धुकणा
चूर्णं तक्रेण लीढमपहरति ।
स्वरभेदं गोपयसा
पीतं वामलकचूर्णं च ॥ ९ ॥
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ।
स्वरोपघाते कासे च लेहमेनं प्रयोजयेत् ॥ १० ॥
शर्करामधुमिश्राणि शृतानि मधुरैः सह ।
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥ ११ ॥
व्याघ्रीस्वरसविपक्वं
रास्नावाट्यालगोक्षुरव्योषैः
सर्पिः स्वरोपघातं
हन्यात्कासं च पञ्चविधम् ॥ १२ ॥
78-a
शुष्कद्रव्यमुपादाय स्वरसानामसम्भवे ।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥ १३ ॥
भृङ्गराजामृतावल्ली?
वासकदशमूलकासमर्दरसैः ।
सर्पिः सपिप्पलीकं
सिद्धं स्वरभेदकासजिन्मधुना ॥ १४ ॥