79-b
आर्द्रकपलं गुडपलं
प्रस्थत्रयमारनालवृक्षस्य ॥ १८ ॥
एतद्बिडलवणयुतं
खजाहतं सुरभि गन्धाढ्यम् ।
व्यञ्जनसहस्रघाति
ज्ञेयं कलहंसकं नाम ॥ १९ ॥

Adhikāra 15

आमाशयोत्क्लेशभवा हि सर्वा-
श्छर्द्यो मता लङ्घनमेव तस्मात् ।
प्राक्कारयेन्मारुतजां विमुच्य
संशोधनं वा कफपित्तहारि ॥ १ ॥
हन्यात्क्षीरोदकं पीतं छर्दिं वमनसम्भवाम् ।
ससैन्धवं पिबेत्सर्पिर्वातच्छर्दिनिवारणम् ॥ २ ॥
मुद्गामलकयूषं वा ससर्पिष्कं ससैन्धवम् ।
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् ॥ ३ ॥