90-b
पुष्योद्धृतं शुनःपित्तमपस्मारघ्नमञ्जनम् ।
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम् ॥ ५ ॥
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः ।
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक् ॥ ६ ॥
कायस्थान् शारदान्मुद्गान्मुस्तोशीरयवांस्तथा ।
सव्योषान्बस्तमूत्रेण पिष्ट्वा वर्तिं प्रकल्पयेत् ॥ ७ ॥
अपस्मारे तथोन्मादे सर्पदंष्ट्रे गरार्दिते ।
विषपीते जलमृते चैताः स्युरमृतोपमाः ॥ ८ ॥
अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः ।
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम् ॥ ९ ॥
जतुकाशकृतातद्वद्दग्धैर्वा बस्तरोमभिः ।
अपस्मारहरो लेपो मूत्रसिद्धार्थशिग्रुभिः ॥ १० ॥
यः खादेत्क्षीरभक्ताशी माक्षिकेण वचारजः ।
अपस्मारं महाघोरं सुचिरोत्थं जयेद्ध्रुवम् ॥ ११ ॥
उल्लम्बितनरग्रीवापाशं दग्ध्वा कृता मसी ।
शीताम्बुना समं पीता हन्त्यपस्मारमुद्धतम् ॥ १२ ॥
प्रतोज्यं तैललशुनं पयसा वा शतावरी ।
ब्रह्मीरसश्च मधुना सर्वापस्मारभेषजम् ॥ १३ ॥
निर्दह्य निर्द्रवां कृत्वा छागिकामरनालिकाम् ।
तामम्लसाधिकां खादन्नपस्मारमुदस्यति ॥ १४ ॥