110-a
४७जिङ्गीचोरकदेवदारुसरलं
व्याघ्रीवचाचेलक-
त्वक्पत्रैः सह गन्धपत्रकशटी-
पथ्याक्षधात्रीघनैः ।
एतैः शोधितसंस्कृतैः पलयुगे-
त्याख्यातया संख्यया ।
तैलप्रस्थमवस्थितैः स्थिरमिति
कल्कैः पचेद्गान्धिकम् ॥ २७३ ॥
मांसीमुरादमनचम्पकसुन्दरीत्वक्-
ग्रन्थ्यम्बुरुङ्मरुबकैर्द्विपलैः सपृक्कैः ।
श्रीवासकुन्दुरुनखीनलिकामिषीणां
प्रत्येकतः पलमुपाय्य पुनः पचेत्तु ॥ २७४ ॥
एलालवङ्गचलचन्दनजातिपूतिः ।
कक्कोलकागुरुलताघुसृणैः पलार्धैः ।
कस्तूरिकाक्षसहितामलदीप्तियुक्तैः
पक्वा तु मन्दशिखिनैव महासुगन्धम् ॥ २७५ ॥
पञ्चद्विकेन चार्धेन मदात्कर्पूरमिष्यते ।
कर्पूरमदयोरर्धं पत्रकल्कादिहेष्यते ॥ २७६ ॥
पक्वपूतेऽप्युष्ण एव सम्यक्पेषणवर्तितम् ।
दीयते गन्धवृद्ध्यर्थं पत्रकल्कं तदुच्यते ॥ २७७ ॥
प्रागुक्तौ शुद्धसंस्कारौ गन्धानामिह तैः पुनः ।
द्विगुणैर्लक्ष्मीविलासः स्यादयं तैलसत्तमः ॥ २७८ ॥
पञ्चपत्राम्बुना चाद्यो द्वितीयो गन्धवारिणा ।
तृतीयोऽपि च तेनैव पाको वा धूपिताम्बुना ॥ २७९ ॥

Adhikāra 23