114-b
नाड्याढ्यवातश्वयथून्सर्वानेतान्व्यपोहति ।
अश्विभ्यां निर्मितः पूर्वममृताख्यो हि गुग्गुलुः ।
अर्धप्रस्थं त्रिफलायाः प्रत्येकमिह गृह्यते ॥ ५५ ॥
१५अमृतायाश्च द्विप्रस्थं प्रस्थमेकं च गुग्गुलोः ।
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च ॥ ५६ ॥
सर्वमेतच्च संक्षुद्य क्वाथयेल्लवणाम्भसि ।
पुनः पचेत्पादशेषं यावत्सान्द्रत्वमागतम् ॥ ५७ ॥
दन्तीचित्रकमूलानां कणाविश्वफलात्रिकम् ।
गुडूचीत्वविडङ्गानां प्रत्येकार्धपलोन्मितम् ॥ ५८ ॥
त्रिवृता कर्षमेकं तु सर्वमेकत्र चूर्णयेत् ।
सिद्धे चोष्णे क्षिपेत्तत्र त्वमृतागुग्गुलोः परम् ॥ ५९ ॥
यथावह्निबलं खादेदम्लपित्ती विशेषतः ।
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् ॥ ६० ॥
दुष्टव्रणप्रमेहांश्च सामवातं भगन्दरम् ।
नाड्याढ्यवातश्वयथून्हन्यात्सर्वामयानयम् ।
अश्विभ्यां निर्मितो ह्येषोऽमृताख्यो गुग्गुलुः पुरा ॥ ६१ ॥