130-a
एवं जीर्यति चान्ने
निहन्ति शूलं नृणां सुकष्टमपि ॥ ५९ ॥
हरति सहसा युक्तो
योगश्चायं जरत्पित्तम् ।
चक्षुष्यः पलितघ्नः
कफपित्तसमुद्भवाञ्जयेद्रोगान् ॥ ६० ॥
प्रसादयत्यपि रक्तं
पाण्डुत्वं कामलां जयति ।
१९तनूनि लोहपत्राणि तिलोत्सेधसमानि च ॥ ६१ ॥
कशिकामूलकल्केन संलिप्य सर्षपेण वा ।
विशोष्य सूर्यकिरणैः पुनरेवावलेपयेत् ॥ ६२ ॥
त्रिफलाया जले ध्मातं वापयेच्च पुनः पुनः ।
ततः संचूर्णितं कृत्वा कर्पटेन तु छानयेत् ॥ ६३ ॥
भक्षयेन्मधुसर्पिर्भ्यां यथाग्न्येतत्प्रयोगतः ।
माषकं त्रिगुणं वाथ चतुर्गुणमथापि वा ॥ ६४ ॥
छागस्य पयसः कुर्यादनुपानमभावतः ।
गवां घृतेन दुग्धेन चतुःषष्टिगुणेन च ॥ ६५ ॥
पक्तिशूलं निहन्त्येतन्मासेनैकेन निश्चितम् ।
लोहामृतमिदं श्रेष्ठं ब्रह्मणा निर्मितं पुरा ॥ ६६ ॥
ककारपूर्वकं यच्च यच्चाम्लं परिकीर्तितम् ।
सेव्यं तन्न भवेदत्र मांसं चानूपसम्भवम् ॥ ६७ ॥