130-b
२०स्विन्नपीडितकूष्माण्डात्तुलार्धं मृष्टमाज्यतः ।
प्रस्थार्धे खण्डतुल्यं तु पचेदामलकीरसात् ॥ ६८ ॥
प्रस्थे सुस्विन्नकूष्माण्डरसप्रस्थे विघट्टयन् ।
दर्व्या पाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत् ॥ ६९ ॥
द्वे द्वे पले कणाजाजीशुण्ठीनां मरिचस्य च ।
पलं तालीसधन्याकचातुर्जातकमुस्तकम् ॥ ७० ॥
कर्षप्रमाणं प्रत्येकं प्रस्थार्धं माक्षिकस्य च ।
पक्तिशूलं निहन्त्येतद्दोषत्रयभवं च यत् ॥ ७१ ॥
छर्द्यम्लपित्तमूर्च्छाश्च श्वासकासावरोचकम् ।
हृच्छलं रक्तपित्तं च पृष्ठशूलं च नाशयेत् ।
रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम् ॥ ७२ ॥
२१कुडवमितमिह स्यान्नारिकेलं सुपिष्टं
पलपरिमितसर्पिःपाचितं खण्डतुल्यम् ।