133-b
वचाभयाचित्रकयावशूकान्
सपिप्पलीकातिविषान्सकुष्ठान् ।
उष्णाम्बुनानाहविमूढवातान्
पीत्वा जयेदाशु हितौदनाशी ॥ २८ ॥
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भावयेत् ।
वटिका मूत्रपीतास्ताः श्रेष्ठाश्चानाहभेदिकाः ॥ २९ ॥
फलं च मूलं च विरेचनोक्तं
हिङ्ग्वर्कमूलं दशमूलमग्र्यम् ।
स्नुक्चित्रकौ चैव पुनर्नवा च
तुल्यानि सर्वैर्लवणानि पञ्च ॥ ३० ॥
स्नेहैः समूत्रैः सह जर्जराणि
शरावसन्धौ विपचेत्सुलिप्ते ।
पक्वं सुपिष्टं लवणं तदन्नैः
पानैस्तथानाहरुजाघ्नमग्र्यम् ॥ ३१ ॥
वाठधूमबिडव्योषगुडमूत्रैर्विपाचिता ।
गुदेऽङ्गुष्ठसमा वर्तिर्विधेयानाहशूलनुत् ॥ ३२ ॥
वर्तिस्त्रिकटुकसैन्धव-
सर्पपगृहधूमकुष्ठमदनफलैः ।
मधुनि गुडे वा पक्त्वा
पायावङ्गुष्ठमानतो वेश्य ॥ ३३ ॥
वर्तिरियं दृष्टफला
गुदे शनैः प्रणिहिता घृताभ्यक्ता ।
आनाहोदावर्त-
प्रशमनी जठरगुल्मनिवारिणी ॥ ३४ ॥