145-b
मूत्राघातान्यथादोषं मूत्रकृच्छ्रहरैर्जयेत् ।
बस्तिमुत्तरबस्तिं च दद्यात्स्निग्धं विरेचनम् ॥ १ ॥
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् ।
धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते ॥ २ ॥
पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि ।
क्षारोदकेन मदिरां त्वगेलोषणसंयुताम् ॥ ३ ॥
पिबेद्गुडोपदंशान्वा लिह्यादेतान्पृथक्पृथक् ।
त्रिफलाकल्कसंयुक्तं लवणं वापि पाययेत् ॥ ४ ॥
निदिग्धिकायाः स्वरसं पिबेद्वातान्तरस्रुतम् ।
जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि ॥ ५ ॥
सतैलं पाटलाभस्म क्षारवद्वा परिस्रुतम् ।
सुरां सौवर्चलवतीं मूत्राघाती पिबेन्नरः ॥ ६ ॥
दाडिमाम्बुयुतं मुख्यमेलाबीजं सनागरम् ।
पीत्वा सुरां सलवणां मूत्रघाताद्विमुच्यते ॥ ७ ॥
पिबेच्छिलाजतुक्वाथे गणे वीरतरादिके ।
रसं दुरालभाया वा कषाये वासकस्य वा ॥ ८ ॥