21-a
दशमूलीकषायेण विश्वमक्षसमं पिबेत् ।
ज्वरे च वातिसारे च सशोथे ग्रहणीगदे ॥ २६ ॥
विडङ्गातिविषामुस्तं दारु पाठा कलिङ्गकम् ।
मरीचेन समायुक्तं शोथातीसारनाशनम् ॥ २७ ॥
किराताब्दामृताविश्वचन्दनोदीच्यवत्सकैः ।
शोथातिसारशमनं विशेषाज्ज्वरनाशनम् ॥ २८ ॥
किराताब्दामृतोदीच्यमुस्तचन्दनधान्यकैः ।
शोथातिसारतृड्दाहशमनो ज्वरनाशनः ॥ २९ ॥

Adhikāra 3

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः ।
अतः सर्वातिसारेषु ज्ञेयं पक्वामलक्षणम् ॥ १ ॥
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले ।
विनातिद्रवसंघातशैत्यश्लेष्मप्रदूषणात् ॥ २ ॥