167-b
१७द्विपञ्चमूलस्य पचेत्कषाये
कंसेऽभयानां च शतं गुडाच्च ।
लेहे सुसिद्धे च विनीय चूर्णं
व्योषत्रिसौगन्ध्यमुषास्थिते च ॥ ४६ ॥
प्रस्थार्धमात्रं मधुनः सुशीते
किंचिच्च चूर्णादपि यावशूकात् ।
एकाभयां प्राश्य ततश्च लेहा-
च्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ॥ ४७ ॥
कासज्वरारोचकमेहगुल्मा-
न्प्लीहत्रिदोषोद्भवपाण्डुरोगान् ।
कार्श्यामवातावसृगम्लपित्तं
वैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ ४८ ॥
अत्र व्याख्यान्तरं नोक्तं
व्याख्या पूर्वैव यच्छुभा ॥ ४९ ॥
१८लेपोऽरुष्करशोथं
निहन्ति तिलदुग्धमधुनवनीतैः ।
तत्तरुतलमृद्भिर्वा
शालदलैर्वा तु न चिरेण ॥ ५० ॥
शोथे विषनिमित्ते तु विषोक्ता सम्मता क्रिया ॥ ५१ ॥
ग्राम्यजानूपं पिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि सकृशरं विज्जलं मद्यमम्लम् ।
धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च ॥ ५२ ॥

Adhikāra 39