177-b
तृतीयमुपनाहं च चतुर्थीं पाटनक्रियाम् ॥ १ ॥
पञ्चमं शोधनं चैव षष्ठं रोपणमिष्यते ।
एते क्रमा व्रणस्योक्ताः सप्तमो वैकृतापहः ॥ २ ॥
मातुलुङ्गाग्निमन्थौ च भद्रदारुमहौषधम् ।
अहिंस्रा चैव रास्ना च प्रलेपो वातशोथहा ॥ ३ ॥
कल्कः काञ्जिकसम्पिष्टः स्निग्धः शाखोटकत्वचः ।
सुपर्ण इव नागानां रक्तशोथविनाशनः ॥ ४ ॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा ।
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोथहा ॥ ५ ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः स्मृतः ॥ ६ ॥
आगन्तौ शोणितोत्थे च एष एव क्रियाक्रमः ।
अजगन्धाश्वगन्धा च काला सरलया सह ॥ ७ ॥
एकेशिकाजशृङ्गी च प्रलेपः श्लेष्मशोथहा ।
पुनर्नवाशिग्रुदारुदशमूलमहौषधैः ॥ ८ ॥
कफवातकृते शोथे लेपः कोष्णो विधीयते ।
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा ॥ ९ ॥
न च पर्युषितं शुष्यमाणं नैवावधारयेत् ।
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ॥ १० ॥
न चापि मुखमालिम्पेत्तेन दोषः प्रसिच्यते ।
स्थिरान्मन्दरुजः शोथान्स्नेहैर्वातकफापहैः ॥ ११ ॥
अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः ।
विम्लापनार्थं मृद्गीयात्तलेताङ्गुष्ठकेन वा ॥ १२ ॥
रक्तावसेचनं कुर्यादादावेव विचक्षणः ।
शोथे महति संबद्धे वेदनावति च व्रणे ॥ १३ ॥