aṣṭamo+adhyāyaḥ/
Ca.7.8.1 athātaścaturaṅgulakalpaṃ vyākhyāsyāmaḥ//
Ca.7.8.2 iti ha smāha bhagavānātreyaḥ//
Ca.7.8.3 āragvadho rājavṛkṣaḥ
                            śampākaścaturaṅgulaḥ/ 
                        pragrahaḥ kṛtamālaśca karṇikāro+avaghātakaḥ// 
                    Ca.7.8.4
                            jvarahṛdrogavātāsṛgudāvartādirogiṣu/ 
                        rājavṛkṣo+adhikaṃ pathyo mṛdurmadhuraśītalaḥ// 
                    Ca.7.8.5 bāle vṛddhe kṣate kṣīṇe
                            sukumāre ca mānave/ 
                        &yojyo mṛdvanapāyitvādviṇeṣāccaturaṅgulaḥ// 
                    Ca.7.8.6 &phlakāle phalaṃ tasya
                            grāhyaṃ pariṇataṃ ca yat/ 
                        teṣāṃ guṇavatāṃ &bhāraṃ sikatāsu nidhāpayet// 
                    Ca.7.8.7 saptarātrāt samuddhṛtya
                            śoṣayedātape bhiṣak/ 
                        tato majjānamuddhṛtya śucau bhāṇḍe nidhāpayet// 
                    Ca.7.8.8 drākṣārasayutaṃ
                            dadyāddāhodāvartapīḍite/ 
                        caturvarṣamukhe bāle yāvaddvādaśavārṣike// 
                    Ca.7.8.9 caturaṅgulamajjñastu prasṛtaṃ
                            vā+athavā+añjalim/ 
                        surāmaṇḍena saṃyuktamathavā kolasīdhunā// 
                    Ca.7.8.10 dadhimaṇḍena vā &yuktaṃ
                            rasenāmalakasya vā/ 
                        kṛtvā śītakaṣāyaṃ &taṃ pibet sauvīrakeṇa vā// 
                    Ca.7.8.11 &trivṛto vā kaṣāyeṇa
                            majjñaḥ kalkaṃ tathā pibet/ 
                        tathā bilvakaṣāyeṇa lavaṇakṣaudrasaṃyutam// 
                    Ca.7.8.12 kaṣāyeṇāthavā tasya
                            trivṛccūrṇaṃ guḍānvitam/ 
                        sādhayitvā śanairlehaṃ lehayenmātrayā naram// 
                    Ca.7.8.13 caturaṅgulasiddhādvā
                            kṣīrādyadudiyādghṛtam/ 
                        majjñaḥ kalkena dhātrīṇāṃ rase tatsādhitaṃ pibet// 
                    Ca.7.8.14 tadeva daśamūlasya
                            kulatthānāṃ yavasya ca/ 
                        kaṣāye sādhitaṃ sarpiḥ kalkaiḥ śyāmādibhiḥ pibet// 
                    Ca.7.8.15 dantīkvāthe+añjaliṃ majjñaḥ
                            śampākasya guḍasya ca/ 
                        dattvā māsārdhamāsasthamariṣṭaṃ &pāpayeta ca// 
                    Ca.7.8.16 yasya yat &pānamannaṃ ca
                            hṛdyaṃ svādvatha vā kaṭu/ 
                        lavaṇaṃ vā bhavettena yuktaṃ dadyādvirecanam// 
                    Ca.7.8.17 tatra ślokāḥ---
drākṣārase surāsīdhvordadhni cāmalakīrase/ 
                        sauvīrake kaṣāye ca trivṛto &bilvakasya ca// 
                    Ca.7.8.18 lehe+ariṣṭe ghṛte dve ca yogā
                            dvādaśa kīrtitāḥ/ 
                        caturaṅgulakalpe+asmin sukumārāḥ sukhodayāḥ// 
                    ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite
                        kalpasthāne caturaṅgulakalpo nāmāṣṭamo+adhyāyaḥ//8//