394 padair701 na tasya tatra702 pratigha.cittam703 utpadyate704 || saced gaṅgā.nadī.vālukā.samān705 kalpān706 satkriyed guru.kriyed mānyet707 pūjyet708 sarva.sukhopadhānaiś cīvara.piṇḍa.pāta.śayanāsana.glāna.pratyaya.bhaiṣajya.pariṣkārair na tasya tatrânunaya.cittam709 utpadyate710 |

CMP03.159/ evaṃ vāg.vajra.samādhi.stho711 'ṣṭamīśvāro712 [A:26b]mantrī sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair713 na bādhyate na saṃhriyate | ataḥ sarvāṃś ca loka.dharmān abhibhūyôtpatti.kramam714 atikramya citta.vivekam anveṣayitu.kāmaḥ715 kalyāṇa.mitraṃ paryupāste716 ||

CMP03.160/ || vāgviveka.melāvana.saṃśaya.paricchedas717 tṛtīyaḥ ||

  1. asadbhūtaiḥ padair] A; C and SS asadbhūta.padaiḥ.
  2. tasya tatra] AC; SS tatra; Pn tasya tat.
  3. pratigha.cittam] A and SS; C pratighāta.cittam.
  4. utpadyate] C and SS; A utpadyet; Pn utpādyeta.
  5. gaṅgānadīvālukāsamān] A; C gaṅgānadīvālukopamān.
  6. kalpān] AC; Pn akalpān.
  7. mānyet] AC; Pn mānyeta.
  8. pūjyet] AC; Pn pūjyeta.
  9. tatrānunayacittam] C (and TIB); A tatrānutapacittam; Pn tatrānutāpacittam.
  10. utpadyate] C and SS; A utpadyet; Pn utpadyeta.
  11. vāg.vajra.samādhi.stho] AC; Pn vāg.vajra.samādhi.sthito.
  12. 'ṣṭamīśvāro] A; C 'ṣṭamībhūmīśvāro; Pn 'ṣṭamī(ṣṭamai)śvaryo.
  13. sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair] C sarva.lābhālābhā.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair; A sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhaṃ.
  14. utpatti.kramam] AC; Pn utpatteḥ kramam.
  15. anveṣayitukāmaḥ] A; C anveṣayatukāmaḥ.
  16. paryupāste] C (also Pn); A paryupāsta iti.
  17. vāgviveka.melāvana.saṃśaya.paricchedas] rectification; C (also Pn) vāgviveka.melāvaṇa.saṃśaya.paricchedas; A vāgviveka.saṃsaya.melāvaṇa.paricchedas.