370 prāṇāyāmaḥ | ato vāyu.tattvasyôddeśa.padaṃ śrī.guhya.samājād avatāryate |

CMP03.004/ pañca.varṇaṃ mahā.ratnaṃ sarṣapa.sthūla.mātrakam391 |
CMP03.005/ nāsikāgre prayatnena392 bhāvayed yogataḥ sadêti393 ||

CMP03.006/ idaṃ vajra.padaṃ neya.nītārtha.bhedena dvi.vidha.devatā.yogasyâpi394 yujyate | tatrôtpattikrama.bhāvako nāsāgre sarṣapa.phala.pramāṇaṃ sva.devatā.cihnaṃ sva.citta.dṛḍhī.karaṇārthaṃ[A:16b] bhāvayed iti395 sūkṣma.yoga.vyapadeśaḥ |

CMP03.007/ anenaîva niṣpanna.krama.samādhi.samāgatānāṃ sūkṣma.yogam āha | ālikālibhiḥ396 strī.pun.napuṃsaka.rūpeṇa try.akṣaraṃ397 niṣpādya | akṣara.trayam api praveśa.sthiti.vyutthāne398 niyojya catur.maṇḍala.krameṇa prāṇāyāmātmakaṃ399 vajra.jāpaṃ kuryād iti ||

CMP03.008/ imam arthaṃ dyotayann āha ||

CMP03.009/ pañca.jñāna.mayaṃ śvāsaṃ pañca.bhūta.svabhāvakam |
CMP03.010/ niścārya padma.nāsāgre piṇḍa.rūpeṇa kalpayet |
CMP03.011/ pañca.varṇaṃ mahā.ratnaṃ prāṇāyāmam iti smṛtam

CMP03.012/ ity uktaṃ samājottare400 ||

  1. sarṣapasthūlamātrakaṃ] C śarṣapasthūlamātrakaṃ; A sarṣapaṃ sthūlamātrakaṃ.
  2. prayatnena] C (also Pn); A preyatnena, corrected to prayatnena.
  3. yogataḥ sadeti] A (and TIB); C yogavit sadeti.
  4. dvividha.devatāyogasyâpi] C (and TIB); A dvividhan devatāyogasyāpi (Pn dvividhaṃ devatāyogasyāpi).
  5. iti] C (and TIB); A itri.
  6. ālikālibhiḥ] A; C ālikalibhiḥ.
  7. tryakṣaraṃ] C (also Pn); A tryakṣara.
  8. praveśa.sthiti.vyutthāne] C (and TIB); A praveśya.sthiti.vyutthāne, though the .śya. seems to have been corrected to .śa.; Pn follows uncorrected reading of A.
  9. prāṇāyāmātmakaṃ] C; A prāṇāyātmakaṃ; Pn prāṇāyā[mā]tmakaṃ.
  10. samājottare] A (and TIB); C śrīsamājottare.