371

CMP03.013/ eṣām uddeśa.padānāṃ nirdeśam401 āha | sandhyā.vyākaraṇa.samāja.vyākhyā.tantre402 ||

CMP03.014/ atha bhagavān mahā.vajrī vajra.jāpārtha.bhāṣiṇam |
CMP03.015/ pratyuvāca tata[C:49b]ḥ samyak praṇamyaîkaṃ jagad.gurum403 ||
CMP03.016/ laukikāgamam evêdaṃ bodhicittaṃ prakāśitam404 |
CMP03.017/ lokottaraṃ kathaṃ nāma pratipatsyanty āgāmikāḥ ||
CMP03.018/ sarva.dṛṣṭi.prahāṇāya tvayā dharmo hi deśitaḥ |
CMP03.019/ tat kathaṃ bodhicittaṃ tu sā405 dṛṣṭiḥ su.dṛ[A:17a]ḍhī.kṛtā ||
CMP03.020/ uktam arthaṃ na budhyanti sandhyāya.vākya.mohitāḥ |
CMP03.021/ yathā.rutaṃ te406 gṛhṇanti vadanti nânyathêti ca407 ||
CMP03.022/ atha bhagavān viśvo vajrapāṇiṃ vadet tataḥ |
CMP03.023/ sādhu sādhu ca408 guhyeśa vyākṛtā āgāmikās409 tvayā ||
CMP03.024/ bodhicittaṃ bhaved vāyur ambare ca vyavasthitaḥ410 |
CMP03.025/ prāṇa.bhūtaś ca sattvānāṃ pañcātmā daśa.sañjñakaḥ ||
CMP03.026/ pratītya.dvādaśāṅgākhyaṃ svabhāvāt411 tritayaṃ bhavet |
CMP03.027/ sarvendriya.pradhānêdaṃ vāyv.ākhyaṃ412 bodhicittakam ||
  1. nirdeśam] A nirddeśam; C pratinirdeśam.
  2. sandhyā.vyākaraṇa.samāja.vyākhyā.tantre] rectification; C sandhā.vyākaraṇa.samāja.vyākhyā.tantre; A sandhyā.vyākaraṇa.mahā.vyākhyā.tantre.
  3. jagadguruṃ] AC; Pn jagadguruḥ.
  4. prakāśitaṃ] A; C prekāśitaṃ.
  5. bodhicittaṃ tu sā] A bodhicittaṃ tu śā; C bodhicittāt tasya.
  6. te] A; C hi te.
  7. vadanti nânyathêti ca] AC; Pn tathaiva hi pacanti ca.
  8. ca] C (also Pn); A Ø.
  9. vyākṛtā āgāmikās] C; A vyākṛtā'gāmikā; Pn vyākṛtā''gāmikā.
  10. vyavasthitaḥ] C (also Pn); A vyavasthitāḥ.
  11. svabhāvāt] C (also Pn); A svabhāvā.
  12. vāyvākhyaṃ] C (and TIB; also Pn); A bāhyakhyaṃ.