372
CMP03.028/ avyaktaṃ sūkṣmam ity evaṃ413 vyaktam ity ucyate sadā |
CMP03.029/ tad.āśrayāt tu414 karmāṇi kuryād viṣayādikaṃ janaḥ ||
CMP03.030/ śāntikaṃ pauṣṭikaṃ caîva vaśyābhicārukaṃ415 tathā |
CMP03.031/ bodhicittāt tu tat sarvaṃ tri.tattva.nilayāśraye416 ||
CMP03.032/ yāvanto loka.saṅketāḥ417 kalpitā vividhās tathā |
CMP03.033/ bhavanti bodhicittāt tu418 vikalpā419 vāyutaḥ sadā ||
CMP03.034/ sukha.duḥkhādiko dharmo bījād eva vidhīyate |
CMP03.035/ bodhicitta.svabhāvo 'sau skandhādy.advaya.khopamaḥ420 ||
CMP03.036/ prajñopāyaika.yogena bodhicittaṃ jagad bhavet |
CMP03.037/ svayaṃ samuccaret svāmī421 dhyānādhyayana.varjitaḥ ||[A:17b]
CMP03.038/ divā.rātri.vibhāgena candra.sūrya.prayogataḥ |
CMP03.039/ niḥśvāso hi422 jagad.vyāpī bodhicittaika.mārutaḥ ||
CMP03.040/ śubhāśubha.phalaṃ423 tyaktvā bhavaty eva nabhopama iti ||424

CMP03.041/ vajraśiṣya uvāca || vāyuḥ425 pañcātmā daśa.sañjñaka ity uktam | anukampām upādāya brūhi bhagavann ekaikasya vāyoḥ sañjñāntaram ||

  1. evaṃ] A; C ekaṃ.
  2. tadāśrayāt tu] A; C tadāśrayāc ca.
  3. vaśyābhicārukaṃ] AC; Pn vaśyābhicārakaṃ.
  4. tri.tattva.nilayāśraye] C; A tritattva.nilayāśrayā; Pn emends to tritattva.nilayāśrayāt.
  5. yāvanto loka.saṅketāḥ] AC; Pn yāvac câloka.saṅketāḥ.
  6. bodhicittāt tu] A; C bodhicittād.
  7. vikalpā] A; C vikalpo.
  8. .khopamaḥ] C (and TIB); A .kopamaḥ.
  9. svāmī] A; C svādyomī.
  10. niḥśvāso hi] C (also Pn); A nisvāśo; TIB *niḥsvabhāvo.
  11. śubhāśubha.phalaṃ] C (also Pn); A śubhāśubhaṃ phalaṃ.
  12. nabhopama iti ||] A (and TIB); C nabhopamaḥ |.
  13. vāyuḥ] A; C vāyu.