373

CMP03.042/ vajragurur āha || anantarokta.vyākhyā.tantreṇaîva426 nirdiṣṭaṃ tad darśayāmaḥ ||

CMP03.043/ atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaîva ca praviśya toṣanārthāya tathāgatādhipater daśa.vāyūn āha ||427

CMP03.044/ prāṇāpāna.samānākhyān428 udāna.vyāna.sañjñakān |
CMP03.045/ nāga.kūrma.kṛkarāṃś429 ca devadatta.dhanañjayān ||
CMP03.046/ kṛtvaîtān430 ātmano bimbaṃ strī.tvaṃ431 nirmāyate punar iti ||

CMP03.047/ ete daśa vāyavaḥ śrī.sarva.buddha.samāyoga.ḍākinī.jā[C:50a]la.saṃvara.naye432 yena yena rutenôktās433 tāṃs tān apy434 āha ||

  1. anantarokta.vyākhyātantreṇaiva] C; A anantaroktaṃ vyākhyātantreṇaiva.
  2. atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaiva ca praviśya toṣaṇārthāya tathāgatādhipateḥ daśa.vāyūn āha ||] emendation; A atha tathāgatāḥ sarva.bodhisattvāñ caiva ca praviśya toṣaṇarthāya tathāgatādhipaśyate ||; C atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaiva ca praviśya toṣanārthāya daśa.vāyūn āha |; Pn atha tathāgatāḥ sarva.bodhisattvāś caiva ca praviśya toṣanārthāya tathāgatādhipateḥ |. The Tibetan translation treats this as a verse: de nas de bzhin gshegs pa kun dang | de bzhin byang chub sems dpa' rnams | de bzhin gshegs pa bdag po de | mnyes bya'i phyir ni zhugs par 'gyur ||.
  3. prāṇāpāna.] A; C prāṇopāna..
  4. .kṛkarāṃś] C (also Pn); A .kṛkalāṃś.
  5. kṛtvaitān] C; A kṛtvaitad.
  6. strītvaṃ] C; A tritattvaṃ; Pn strītattvaṃ.
  7. śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.naye] C; A śrī.sarva.buddha.samāgama.yoga.ḍākinī.jāla.saṃvara.naye.
  8. rutenoktās] A rutena uktās; C rutenoktāḥ.
  9. tāṃs tān apy] rectification (also Pn); A tānastān apy; C tān tān apy.