396
CMP04.004/ dūraṅgamam ekacaram729 aśarīraṃ guhāśayam |
CMP04.005/ ye cittaṃ sanniveśayanti mucyante māra.bandhanād iti ||

CMP04.006/ ataḥ kāraṇān māyopama.samādhiṃ sākṣāt.kartu.kāmena sarva.vi[C:54b]kṣepāvaraṇam apahāya sarva.tathāgata.sampradāya.prāptān vajra.gurūn ārādhya || śrī.jñāna.vajra.samuccayādi.vyākhyā.tantrānusāreṇa vijñāna.trayaṃ prakṛty.ābhāsam adhigantavyam iti | yathôktaṃ bhagavatā730 laṅkāvatāra.sūtre ||

CMP04.007/ punar aparaṃ mahāmate bodhisattvena731 sva.citta.dṛśya.grāhya.grāhaka.vikalpa.gocaraṃ732 parijñātu.kāmena733 saṅgaṇikā.saṃsarga.middha.nivaraṇa.vigatena bhavitavyam | (iti)

CMP04.008/ tatra vijñāna.traya.hetu.bhūtāḥ sakala.padārthāḥ734 | yad uta svargāpavargaṃ735 sthāvara.jaṅgamaṃ grāhya.grāhakaṃ dvādaśāṅga.pratītya.samu[A:27b]tpāda.cakraṃ śubhāśubha.vikalpam ālokāndhakāraṃ strī.pun.napuṃsakādy.ākāram736 utpatti.sthiti.pralayaṃ saṅkṣepatas737 trai.dhātukam738 indriya.pravicaya.gocaraṃ739 740vijñāna.trayaṃ syāt || yathôktaṃ bhagavatā bhadrapāli.paripṛcchā.sūtre ||

  1. dūraṅgamam ekacaram] A; C dūraṅgamamecakacaram.
  2. bhagavatā] C; A Ø.
  3. bodhisattvena] A and LAS; C bodhisattvena mahāsattvena.
  4. svacitta.dṛśya.grāhya.grāhaka.vikalpa.gocaraṃ] TIB and LAS; A svacittasya grāhya.grāhaka.vikalpa.gocaram; C svacitta.dṛśya.grāhya.grāhaka.vikalpa.buddha.gocaraṃ.
  5. parijñātu.kāmena] C, TIB and LAS; A vijñātukāmena.
  6. sakala.padārthāḥ] C (also Pn); A sakalapadārthoḥ.
  7. svargāpavargaṃ] AC; Pn svargāpavarga.; TIB suggests *svargāpāyaṃ (mtho ris dang | ngan 'gro).
  8. strī.pun.napuṃsakādy.ākāram] A; C (and TIB) strīpunnapuṃsakādy.ātmakam.
  9. utpatti.sthiti.pralayaṃ saṅkṣepatas] C utpatti.sthiti.pralaya.saṅkṣepatas; A is unclear, reading perhaps utpatti.sthiti.pralayaṃ saṅkṣipatas; Pn utpatti.sthiti.pralaya.saṅkṣepāt.
  10. trai.dhātukam] AC; Pn tri.dhātukam.
  11. indriya.pravicaya.gocaraṃ] A (.caya. is written in the upper margin); C indriya.pracaya.gocaraṃ; Pn indriya.pravicaya.gocara..
  12. C inserts vetti.